Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
Y.MPLYHUY
तनो गिरिणदीदेव्या निज कूल दिशाऽन्यया । प्रावर्ति यत्र तत्रापि क्षेममेव तपोजुषाम् ॥ ३४७ ॥ कूलवालक इत्याख्या तदा नस्य मुनेरभूत् । सांप्रतं धनतेऽमुत्र प्रदेशे स महातपाः ॥ ३४८ ।। कलकत्येव सा सयः स्मयमानेक्षणा ययौ । कूलवालकविज्ञानात् फलितच्छ पादपा ॥ ३४० वन्दमानाऽथ चैल्यानि तीर्थयात्रा लेन सा । तमुहेामपेशाय यन्त्रर्षिः कूलवालकः ॥ ३० ॥ वन्दित्वा ने मुनिवरं सा मायाश्राविकाऽवदत् । उज्जयन्तादितीर्थानि कन्दयेऽहं मुने! त्वया ॥ ३१ ॥ कायोत्सर्ग मुनिर्मुक्त्या धर्मलाभाशिर्ष ददौ । तीर्थान्यवन्दतापृच्छच्चाऽऽगतासि कुतः शुभे?॥ ३.२॥ माऽख्यमहर्ष ! चंपाया आगां तीर्थानि बन्दितुम् । तीर्थेभ्यः परमं तीर्थमिह यूयं च वन्दिताः ॥ ३५३ ॥ तदस्मदीयं पाथर्य भिक्षादोषविवर्जितम् । आदाय पारणं कृत्वा महर्षेऽनुगृहाण ! माम् ॥ ३५४ ।। भक्तिभावनया नस्या मुनिरामनाः स तु । जगाम भिक्षामादातुं तत्सार्थेऽनर्थसद्मनि ॥ ३२५ ॥ ददिरे च स्वयं तस्मै कूटश्राविकया गया। पुरा संयोजितद्रव्या मोदका मोदमानया ।। ३५६ ॥ अभूत्वाशितमात्रैस्तैर्मोदकैः सोऽतिसारकी । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा ॥ ३५७॥ अतिसारेण स ग्लानो महर्षिरभवत्तथा । संवरीतुं क्षीण क्लो यथांगान्यपि नाशकत ॥ ३॥ तं च मामधिका प्रोचे समयस्मृतवैशिका । कृतपारणकोऽसि त्वं मदनुग्रहकाम्यया ॥ ३५९ ॥ स्वामिन्मदीयपाथेयप्राशनादप्यनन्तरम् । प्राप्तोऽसि दुर्दशामेवं धिग्मां पापतरंगिणीम् ॥ ३० ॥
ATM
AAVY.M.
॥३७॥
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439