SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Y.MPLYHUY तनो गिरिणदीदेव्या निज कूल दिशाऽन्यया । प्रावर्ति यत्र तत्रापि क्षेममेव तपोजुषाम् ॥ ३४७ ॥ कूलवालक इत्याख्या तदा नस्य मुनेरभूत् । सांप्रतं धनतेऽमुत्र प्रदेशे स महातपाः ॥ ३४८ ।। कलकत्येव सा सयः स्मयमानेक्षणा ययौ । कूलवालकविज्ञानात् फलितच्छ पादपा ॥ ३४० वन्दमानाऽथ चैल्यानि तीर्थयात्रा लेन सा । तमुहेामपेशाय यन्त्रर्षिः कूलवालकः ॥ ३० ॥ वन्दित्वा ने मुनिवरं सा मायाश्राविकाऽवदत् । उज्जयन्तादितीर्थानि कन्दयेऽहं मुने! त्वया ॥ ३१ ॥ कायोत्सर्ग मुनिर्मुक्त्या धर्मलाभाशिर्ष ददौ । तीर्थान्यवन्दतापृच्छच्चाऽऽगतासि कुतः शुभे?॥ ३.२॥ माऽख्यमहर्ष ! चंपाया आगां तीर्थानि बन्दितुम् । तीर्थेभ्यः परमं तीर्थमिह यूयं च वन्दिताः ॥ ३५३ ॥ तदस्मदीयं पाथर्य भिक्षादोषविवर्जितम् । आदाय पारणं कृत्वा महर्षेऽनुगृहाण ! माम् ॥ ३५४ ।। भक्तिभावनया नस्या मुनिरामनाः स तु । जगाम भिक्षामादातुं तत्सार्थेऽनर्थसद्मनि ॥ ३२५ ॥ ददिरे च स्वयं तस्मै कूटश्राविकया गया। पुरा संयोजितद्रव्या मोदका मोदमानया ।। ३५६ ॥ अभूत्वाशितमात्रैस्तैर्मोदकैः सोऽतिसारकी । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा ॥ ३५७॥ अतिसारेण स ग्लानो महर्षिरभवत्तथा । संवरीतुं क्षीण क्लो यथांगान्यपि नाशकत ॥ ३॥ तं च मामधिका प्रोचे समयस्मृतवैशिका । कृतपारणकोऽसि त्वं मदनुग्रहकाम्यया ॥ ३५९ ॥ स्वामिन्मदीयपाथेयप्राशनादप्यनन्तरम् । प्राप्तोऽसि दुर्दशामेवं धिग्मां पापतरंगिणीम् ॥ ३० ॥ ATM AAVY.M. ॥३७॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy