________________
aarathi मुक्त्वा प्राप्तमेतावतीं दशाम् । न गन्तुमुत्सहते मे पादौ निगडिताविव ।। ३६१ ॥ इत्युक्वा सा स्थिता तंत्रोपससर्प क्षणे क्षणे उद्वर्तयितुमंगानि प्रदातुं भेषजानि च ॥ ३६२ ॥ उनादिकं तस्य तथा मागधिका व्यधात् । यथा तं कारयामास सर्वागस्पर्शमात्मनः ॥ ३६३ ॥ उल्लाघः स शनैश्च तथा शुश्रूषमाणया । चंपकेनांशुकमिव तद्भक्त्या चाध्यवास्यत ॥ ३६४ ॥ कटाक्षवीक्षणैस्तया अंगस्पर्शसदृक्तिभिः । मुनेस्तस्या चलच्चित्तं स्त्रीसंगे हि कियत्तपः ॥ ३६६ ॥ मुनेर्मागधिकायाश्च मिश्रः शय्यासनादिभिः । दम्पतिव्यवहारोऽभूदतिव्यक्तो दिने दिने || ३६६ ॥ निन्ये च मागधिकया चंपायां कूलवालकः । नारीणां किंकर इव कामान्धः किं करोति न ? ॥ ३६७ ।। पेशाय शशंसे च देवायं कूलवालकः । पतीकृत्य मर्याऽऽनीतः किं करोतु समादिश ॥ ३६८ ॥ आदिदेश विशामीशोऽप्यादरात् कूलवालकम् । यथा भज्येत वैशाली मंधु भिक्षो ! तथा कुरु ॥ ३६९ ॥ प्रतिश्रुत्य नृपादेशं धीनिधिः कूलवालकः । जगाम लिंगिरूपेण वैशालीमस्खलगतिः ॥ ३७० ॥ Pinterest area वैशालीमखिलैर्बलैः । रुरोध रुद्वामग्रेऽपि जयप्रत्याशयोत्सुकः ॥ ३७१ ॥ द्रव्याणि द्रष्टुमारेभे पुर्या मागधिकापतिः । श्रीमुनिसुव्रतस्वामिस्तूपमेकं ददर्श च ॥ ३७२ ॥ सोऽचिन्तय तं दृष्ट्वा प्रतिष्ठालनमस्य हि । बलीयस्तत्प्रभावेण निश्चितं पूर्न भज्यते ॥ ३७३ ॥
पाचव्यD. ॥
| द्वादशः
[ सर्ग:
॥ ३७६