Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
दूनोऽप्यागत्य चपायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुलः ॥ २१२ ॥ कृणिकोऽपि हि तत्कालं जयभभामबीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः ॥ २१३ ॥ 'सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सबः सर्वामिसारेण सज्जीभूयात्रतस्थिर ।। २१४ ।। कालादयः कुमाराश्च दशापि हि महाबलाः। पुरो बभूवुः संनय सर्वसनहनन ते॥ २१५॥
त्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । सावन्तश्व रथाः कोट्यस्तिस्रोऽपि च पदातयः ॥२१॥ तेषां दशानां प्रत्येक कुमाराणामिदं पलम् । एतावत्कणिकस्यापि प्रभुत्वं त्वतिरिच्यते॥२१७॥(युग्मम् ) सैन्येनैतावता गच्छपेशश्चटक प्रति निरयामास धरणिं तरणिं च रजोभरः ॥२१ चेटकोऽप्यमितैः सैन्यैः कूणिकायाभ्यषेणयत् । राजभिदिमाकरशाहानिराहतः ॥ २१ ॥ द्विपास्त्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च स्थास्तिस्रः कोटयश्च पदातयः ॥ २२० ॥ अष्टादशानां प्रत्येक राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूलम् ॥ २२१॥ स्वदेशसीन्नि गत्वाऽस्थाचेटकः सेनया तया । दुर्भदं सागरब्यूह रचयामास चोवकैः ॥ २२२ ॥ चंपाधिपोऽपि तत्रागाचम्बा प्रागुक्तसंख्यया । चक्रे घ गरुडव्यूहमभेचं परसेनया । २२३ ॥ रणतुराणि घोराणि सैन्ययोरुभयोरपि । रोदाकुक्षिभरिध्वानान्यनाड्यन्त सहस्रशः ॥ २२४ ।। १ सेनान्योऽन" L.IN
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439