________________
दूनोऽप्यागत्य चपायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुलः ॥ २१२ ॥ कृणिकोऽपि हि तत्कालं जयभभामबीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः ॥ २१३ ॥ 'सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सबः सर्वामिसारेण सज्जीभूयात्रतस्थिर ।। २१४ ।। कालादयः कुमाराश्च दशापि हि महाबलाः। पुरो बभूवुः संनय सर्वसनहनन ते॥ २१५॥
त्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । सावन्तश्व रथाः कोट्यस्तिस्रोऽपि च पदातयः ॥२१॥ तेषां दशानां प्रत्येक कुमाराणामिदं पलम् । एतावत्कणिकस्यापि प्रभुत्वं त्वतिरिच्यते॥२१७॥(युग्मम् ) सैन्येनैतावता गच्छपेशश्चटक प्रति निरयामास धरणिं तरणिं च रजोभरः ॥२१ चेटकोऽप्यमितैः सैन्यैः कूणिकायाभ्यषेणयत् । राजभिदिमाकरशाहानिराहतः ॥ २१ ॥ द्विपास्त्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च स्थास्तिस्रः कोटयश्च पदातयः ॥ २२० ॥ अष्टादशानां प्रत्येक राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूलम् ॥ २२१॥ स्वदेशसीन्नि गत्वाऽस्थाचेटकः सेनया तया । दुर्भदं सागरब्यूह रचयामास चोवकैः ॥ २२२ ॥ चंपाधिपोऽपि तत्रागाचम्बा प्रागुक्तसंख्यया । चक्रे घ गरुडव्यूहमभेचं परसेनया । २२३ ॥ रणतुराणि घोराणि सैन्ययोरुभयोरपि । रोदाकुक्षिभरिध्वानान्यनाड्यन्त सहस्रशः ॥ २२४ ।। १ सेनान्योऽन" L.IN