SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ द्वादशः -- सर्ग: -- - -- -- न शोभनोऽस्याभिप्रायः किमनेन प्रयोजनम् । प्रथायोऽन्यत्र शुत्रापि मिया सर्वत्र पोष्मनाम् ॥ १०८ ॥ इनि निश्चित्य तो सान्तःपुरौ सेचनकद्विपम् । हारावीन्यप्युपादाय वैशाल्यां निशि जग्मतुः ।। १५९ ॥ मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् ॥ २०० ॥ वैशाल्यां च गती ज्ञात्वा तो प्रतारितधूनवत् । हस्तविन्यस्तचिबुक्रश्चिन्तयामास कूणिकः ॥ २० ॥ न मे हस्त्यादिरनानि न च तो भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधाननया खल्लु ॥ २०२॥ भवतु व्यसने प्राप्तेऽमुस्मिंस्तौ नाऽऽनयामि चेत्। पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् ।। २०३ ॥ अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रेषीद् भ्रात्रोर्मार्गणाय रमान्यादाय जग्मुषोः ॥ २०४ ॥ दूनोऽपि पुयाँ वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चटक स्थान चाऽऽसित्वोचे ससौष्ठवः । ।। २०५॥ इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारी हल्लविहल्लौ कूफिकस्य समर्पय ॥ २०६ ॥ अनर्पयनिमी राज्यभ्रंशमासादयिष्यमि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि ॥२०॥ घेटकोऽवोचदन्योऽपि नात शरणागतः । दौहित्री किं पुनरिमा विश्वस्तौ पुत्रवत्मियौ । २०८ ॥ दूतोऽब्रवीच्छरण्यस्त्वं न बर्पयसि चेदिमौ । तद्रनान्यनयो त्वा राजन्मस्वामिनेर्पय ॥२०९ ॥ चटकः स्माह धर्मोऽयं समानो राजरंकयोः अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् ।। २१० ॥ न प्रसत्य न वा साम्राऽनयोहामि किंचन | धर्मपानं हि दौहित्री दानाहीं मे विशेषतः ॥ २११ ॥ - - - K
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy