SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कीर्तिस्तं भैरिवोत्तन्धैः खटीघवलितैः खरैः । संशप्तकाश्च संचेरुर्द्वयोरपि हि सैन्ययोः ॥ २२५ ॥ कूणिकस्य बले कालः कुमारो वलनायकः । आदावपि प्रववृते योद्धुं चेटक नया ॥ २२६ ॥ युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पतिना च बलद्वये ।। २२७ ॥ स्तंर मैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः ॥ २२८ ॥ धैर्भव: समरे रुविराऽऽपगाः । सान्तरीपा इव साऽऽम्भोमानुषा इव चाऽऽवभुः ॥ २२९ ॥ स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिष प्रादुर्भूतमदृश्यत ॥ २३० ॥ असिच्छिनैरुच्छद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरघतंसकुतूहलम् || २३१ ॥ स्वान् रुंडानपि युद्धायाssदिशन्त इव हुंकृतैः । पेतुर्भवानां मूर्धानः खङ्गधाराभिराहताः ॥ २३२ ॥ इत्थं च सागरव्यूहं कालः पोल इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् || २३३ || कालं कालमिवाऽकालेऽप्यायान्तं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैव वज्रमिवाऽस्खलि || २३४ ॥ अभ्यापतन्तं तदिमं रणसागर मन्दरम् । क्षणादपि निगृह्णामि देवनेन पतत्रिणा ।। २३५ ॥ इति दिव्येषुणा वैरिमाणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचनाम् ॥ २३६ ॥ तदा चास्तमुपेयाय भास्वान कालकुमारवत् । शुभेव चंपेशबलं तमसा जग्रसे जगत् ॥ २३७ ॥ "रोध | "रिवोः I. ॥ द्वादशः सर्ग: || ३६६
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy