Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
. AMAMMYnY...
युद्धं विमृज्य चंपेशवलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ॥ २३८ ॥ चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवावित्रवादनेनात्यगुर्निशाम् ॥ २३९ ॥ चंपानायनाभिषिक्तं सेनानीत्येऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः ॥ २४० ॥ अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्यककस्मिन् पूर्वषचटकोऽवधीत् ।। २४१॥ भातृष्यात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् ॥ २४२ ॥ देवतायाः प्रसादेन जेतैकेनापि पत्रिणा | न द्यायचेटको जय्यो मत्यैः कोटिमितैरपि ॥ २४३ ।। प्रभावं चेटकस्याऽमुं मया हा धिगजानता। मथैव निधनं नीता देवाभा भ्रातरो दश ॥ २४४॥ पभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसतुं च दृष्टभ्रातृयधस्य मे ॥ २४ ॥ तद्देवता समाराध्य तत्मभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते ॥ २४६॥ उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः ॥ २४७॥ पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपयतुः ॥ २४८॥ अचाते सौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? । सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तनिहन्यताम् ॥२४॥ शको भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित ॥ २०॥ तथापि देहरक्षां ते करिष्यामि महीपते ! । यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ॥ २१ ॥
Loading... Page Navigation 1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439