Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 394
________________ 24- द्वादशः सर्ग: 0-%E0%A4 % A हने च वरुणेऽभूवंश्चेटकस्य चमूभटाः। युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ॥ २७९ ॥ गणराजस नास्तश्चेटकस्य चमूभटैः । अकुदि कूणिकचमूर्दशदिरधरं रुषा ॥ २८ ॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमघावत ॥ २८६ ।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः। दिशो दिशि परबलं पाखंडमिवाक्षिपत् ॥ २८२ ।। कणिक वर्जयं ज्ञात्वा चेटकोऽधात्यमर्षणः। ते दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ॥ २८३ ॥ इतश्च वज्रकवचं कृणिकस्य पुरो हरिः । व्यधत्त चमरन्द्रस्तु पृष्ठे सन्नाहमायसम् २८४ ॥ चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ॥ २८५ ।। अमोघस्यापि धाणस्य सस्य मोघत्वदर्शनात् । घमुभटाश्चेटकस्य पुण्यक्षयममंसत ॥ २८६ ।। द्वितीयं नाऽमुचढाणं सत्यसन्धस्तु चेटकः । अपमृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ॥ २८७ ॥ तथैव मोघचाणोऽभूदू द्वितीयेऽपि चेटकः । एवं दिन दिने युद्धमतिघोरमभूत्तयोः ॥ २८८ ॥ लक्षाशीत्याऽधिका कोटिभेटानां पक्षयोर्द्वयोः । विपदे या सोदपादि तिर्यक्षु नरकेषु च ॥ २८९ ॥ नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्या कूणिकोऽपि झरोध ताम् ॥ २० ॥ तदा सेचनकारूदौ चंपेशस्याखिलं बलम् । वीरो हल्लविहल्लो तौ रात्रावभिवभूवतुः ।। २९१ ॥ न प्रहर्तुं नवा धर्तुं स हस्ती स्वमहस्तिवत् । केनाप्यशाकि चंपेशशिथिरे सौप्तिकागतः ॥ २९२ ॥ 4 --964 |||३७०

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439