________________
24-
द्वादशः
सर्ग:
0-%E0%A4
% A
हने च वरुणेऽभूवंश्चेटकस्य चमूभटाः। युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ॥ २७९ ॥ गणराजस नास्तश्चेटकस्य चमूभटैः । अकुदि कूणिकचमूर्दशदिरधरं रुषा ॥ २८ ॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमघावत ॥ २८६ ।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः। दिशो दिशि परबलं पाखंडमिवाक्षिपत् ॥ २८२ ।। कणिक वर्जयं ज्ञात्वा चेटकोऽधात्यमर्षणः। ते दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ॥ २८३ ॥ इतश्च वज्रकवचं कृणिकस्य पुरो हरिः । व्यधत्त चमरन्द्रस्तु पृष्ठे सन्नाहमायसम् २८४ ॥ चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ॥ २८५ ।। अमोघस्यापि धाणस्य सस्य मोघत्वदर्शनात् । घमुभटाश्चेटकस्य पुण्यक्षयममंसत ॥ २८६ ।। द्वितीयं नाऽमुचढाणं सत्यसन्धस्तु चेटकः । अपमृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ॥ २८७ ॥ तथैव मोघचाणोऽभूदू द्वितीयेऽपि चेटकः । एवं दिन दिने युद्धमतिघोरमभूत्तयोः ॥ २८८ ॥ लक्षाशीत्याऽधिका कोटिभेटानां पक्षयोर्द्वयोः । विपदे या सोदपादि तिर्यक्षु नरकेषु च ॥ २८९ ॥ नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्या कूणिकोऽपि झरोध ताम् ॥ २० ॥ तदा सेचनकारूदौ चंपेशस्याखिलं बलम् । वीरो हल्लविहल्लो तौ रात्रावभिवभूवतुः ।। २९१ ॥ न प्रहर्तुं नवा धर्तुं स हस्ती स्वमहस्तिवत् । केनाप्यशाकि चंपेशशिथिरे सौप्तिकागतः ॥ २९२ ॥
4
--964
|||३७०