________________
गाढप्रहारविधुरो निःसृत्य वरुणो रणात् । तृणसंस्तरमासूक्ष्य निषद्येदमचिन्तयत् ॥ २६५ ॥ सर्वात्मना शरीरेण स्वामिकार्यमनुष्ठितम् । इदानीमन्तकालो मे स्वार्थस्यावसरः खलु ॥ २६६ ॥ अर्हद्वारकाः सर्वे सिद्धाः सर्वे च साधवः । केवल्युपज्ञो धर्म भूयासुः शरणं मम ॥ २६७ ॥ क्षमयामि सर्याजीवान् सर्व क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ॥ २६८ ॥ मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकार मकार्ष ग्रं तमपि व्युत्सृजाम्यहम् ॥ २६९ ॥ कानि कानि न दोsहं पापस्थानान्यसेविधि । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति ॥ २७० ॥ देवत्वतिर्यक्त्वनारकत्वेषु यन्मया कृतं कर्म तीन गतिर्मम ॥ २७९ ॥ एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमध दध्यौ च नमस्कारं समाहितः ॥ २७२ ॥ तदा च वरुणस्यैकः सुहृन्मिथ्याहगाहवात् । वहिर्भूत्वोपवरुणमागत्यै बमयो च ॥ २७३ ॥ वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्वानं प्रपन्नोऽस्म्यविदन्नपि ॥ २७४ ॥ नमस्कार परावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वरुणो ययौ ॥ २७५ ॥ द्विमानेऽरुणाभाख्ये चतुःपस्योपमप्रमम् । पूरयित्वायुरुत्पथ विदेहेषु स सेत्स्यति ॥ २७६ ॥ अज्ञानसेविनेनापि वरुणस्य तु वर्त्मना । विपद्य तत्सुहृद् भूयो मनुष्यः सुकुलेऽभवत् ॥ २७७ ॥ विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति ॥ २७८ ॥
6-%% %
॥ ३६९ ॥