________________
द्वादशः
x
सर्ग:
.4%ALKA4
चमरेन्द्रोऽप्यथ महाशिलाकटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत ॥ २५९ ॥ आये शिलासन्निभः स्यात पतितः कर्करोऽपि हि।कंटकोऽपि च जायेत महाशस्त्राधिकः खलु ॥ २५३ द्वितीय रथमुशले भ्राम्यनो भ्रमकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् ॥ २२४॥ सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । नतस्त्रयो युयुधिरे सह घेटकसेनया ॥ २५ ॥ पौत्रोऽथ नागयिनो द्वादशवतपालकः । सभ्यग्दृष्टिः षष्ठभोजी सदा भयविरक्तधीः ॥ २६ ॥ राजाभियोगतः षष्ठभक्तान्तपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः ॥ २०७।। संग्रामे रथमुशले दुःसहे ताशेऽपि हि । प्राविगदरुणो नाम सेनानीः सत्यसंगरः२५८ (त्रिभिावशषक स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनासधरंहसा ।। २५९॥ तो संमुखीभूतरथी डढोकाते रणेच्छया । वैरायमाणो भूमिष्ठभानुस्वर्भानुभीषणौ ॥ २६ ॥ चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युचाजहार पुरःस्थितम् ॥ २६१ ॥ वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ॥ २३२ ॥ साधु साधु महासत्त्वेन्युक्त्या चंपेशसन्यपः । मुमोच वाणं वरुणो विविधे तेन मर्मणि ॥ २६३ ॥ ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एवेनैव प्रहारेण निनाय यमसदानि ॥ २६४ ।। १ भ्रामकं ॥
-964-6
-
॥3६८
-15