Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
द्वादशः
x
सर्ग:
.4%ALKA4
चमरेन्द्रोऽप्यथ महाशिलाकटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत ॥ २५९ ॥ आये शिलासन्निभः स्यात पतितः कर्करोऽपि हि।कंटकोऽपि च जायेत महाशस्त्राधिकः खलु ॥ २५३ द्वितीय रथमुशले भ्राम्यनो भ्रमकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् ॥ २२४॥ सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । नतस्त्रयो युयुधिरे सह घेटकसेनया ॥ २५ ॥ पौत्रोऽथ नागयिनो द्वादशवतपालकः । सभ्यग्दृष्टिः षष्ठभोजी सदा भयविरक्तधीः ॥ २६ ॥ राजाभियोगतः षष्ठभक्तान्तपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः ॥ २०७।। संग्रामे रथमुशले दुःसहे ताशेऽपि हि । प्राविगदरुणो नाम सेनानीः सत्यसंगरः२५८ (त्रिभिावशषक स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनासधरंहसा ।। २५९॥ तो संमुखीभूतरथी डढोकाते रणेच्छया । वैरायमाणो भूमिष्ठभानुस्वर्भानुभीषणौ ॥ २६ ॥ चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युचाजहार पुरःस्थितम् ॥ २६१ ॥ वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ॥ २३२ ॥ साधु साधु महासत्त्वेन्युक्त्या चंपेशसन्यपः । मुमोच वाणं वरुणो विविधे तेन मर्मणि ॥ २६३ ॥ ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एवेनैव प्रहारेण निनाय यमसदानि ॥ २६४ ।। १ भ्रामकं ॥
-964-6
-
॥3६८
-15
Loading... Page Navigation 1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439