Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 388
________________ द्वादशः -- सर्ग: -- - -- -- न शोभनोऽस्याभिप्रायः किमनेन प्रयोजनम् । प्रथायोऽन्यत्र शुत्रापि मिया सर्वत्र पोष्मनाम् ॥ १०८ ॥ इनि निश्चित्य तो सान्तःपुरौ सेचनकद्विपम् । हारावीन्यप्युपादाय वैशाल्यां निशि जग्मतुः ।। १५९ ॥ मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् ॥ २०० ॥ वैशाल्यां च गती ज्ञात्वा तो प्रतारितधूनवत् । हस्तविन्यस्तचिबुक्रश्चिन्तयामास कूणिकः ॥ २० ॥ न मे हस्त्यादिरनानि न च तो भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधाननया खल्लु ॥ २०२॥ भवतु व्यसने प्राप्तेऽमुस्मिंस्तौ नाऽऽनयामि चेत्। पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् ।। २०३ ॥ अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रेषीद् भ्रात्रोर्मार्गणाय रमान्यादाय जग्मुषोः ॥ २०४ ॥ दूनोऽपि पुयाँ वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चटक स्थान चाऽऽसित्वोचे ससौष्ठवः । ।। २०५॥ इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारी हल्लविहल्लौ कूफिकस्य समर्पय ॥ २०६ ॥ अनर्पयनिमी राज्यभ्रंशमासादयिष्यमि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि ॥२०॥ घेटकोऽवोचदन्योऽपि नात शरणागतः । दौहित्री किं पुनरिमा विश्वस्तौ पुत्रवत्मियौ । २०८ ॥ दूतोऽब्रवीच्छरण्यस्त्वं न बर्पयसि चेदिमौ । तद्रनान्यनयो त्वा राजन्मस्वामिनेर्पय ॥२०९ ॥ चटकः स्माह धर्मोऽयं समानो राजरंकयोः अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् ।। २१० ॥ न प्रसत्य न वा साम्राऽनयोहामि किंचन | धर्मपानं हि दौहित्री दानाहीं मे विशेषतः ॥ २११ ॥ - - - K

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439