Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 386
________________ 9-28-% - आस्तां प्रसादवचनं तिरस्कारवचोऽपि हि । त्वदीयं नाहमश्रौषमभूद् दुर्दैवमन्तरा ॥ १७१ ॥ भृगुपातेन शस्त्रेण बहिना पयसाऽपि चा । तदात्मानं निगृह्णामि युक्तं मत्कर्मणो यदः ॥ १७२ ॥ इति शोकामयग्रस्तो मुमूर्षुरपि कूणिकः । मंत्रिभिवाधितोऽकार्षीच्छेणिकस्यांगसंस्कृतिम् ॥ १७३ ॥ शोकेन भूयसा राजयक्ष्मणेव दिन दिने । क्षीयमाणं नृपं प्रेक्ष्य मंत्रिणोऽचिन्तयन्नदः ॥ १५४ ॥ नूनं विपत्स्यते शोकादाजा राज्यं च नश्यति । पितृभक्त्यपदेशेन तद्व्यासंगोऽस्य सून्यताम् ॥ १७॥ इनि जीणे ताम्रपत्रेऽक्षराणि लिलिखुः स्वयम् । पिंडादि दत्तं पुत्रेण मृतोऽपि लभते पिता ॥ १७६ ॥ अवाच यंश्च राज्ञोऽग्रे राजाऽपि हि पितुः स्वयम् । तद्वश्चितोऽदात पिण्डादि पिण्डदानं तदाद्यभूत् ॥१७७॥ भुंक्त पिता विपन्नोऽपि मद्दत्तमिति मूढधीः । राजा शोक शनैरोज्झज्ज्वरीव रसविक्रियाम् ॥ १७८ ॥ पितुः शरयासनादीनि पश्यन्तं तु पुनः पुनः । सिंहावलोकनन्यायाच्छोकः कूणिकमभ्यगात् ॥ १७९॥ गडूचीस्तंबवच्छोके मोन्मीलति मुहुर्मुहुः । राजा राजगृहे स्थातुमभूद् भृशमनीश्वरः ।। १८०॥ करिष्ये पुरमन्यत्रेत्यादिदेश विशांपतिः । शस्तभूशोधनायाथ वास्तुविद्याविशारदान ॥ १८१॥ ने च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् । प्रदेशेऽद्राक्षुरेका महान्तं चंपकद्रुमम् ।। १८२ ॥ ऊचुश्च नायमुद्याने दृश्यते नेह सारणिः नायमावालवलयी तथाऽप्यस्याद्भुना लिपिः॥ १८३ ॥ १ पात्रे . L. DI - W5-2074 +

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439