________________
9-28-%
-
आस्तां प्रसादवचनं तिरस्कारवचोऽपि हि । त्वदीयं नाहमश्रौषमभूद् दुर्दैवमन्तरा ॥ १७१ ॥ भृगुपातेन शस्त्रेण बहिना पयसाऽपि चा । तदात्मानं निगृह्णामि युक्तं मत्कर्मणो यदः ॥ १७२ ॥ इति शोकामयग्रस्तो मुमूर्षुरपि कूणिकः । मंत्रिभिवाधितोऽकार्षीच्छेणिकस्यांगसंस्कृतिम् ॥ १७३ ॥ शोकेन भूयसा राजयक्ष्मणेव दिन दिने । क्षीयमाणं नृपं प्रेक्ष्य मंत्रिणोऽचिन्तयन्नदः ॥ १५४ ॥ नूनं विपत्स्यते शोकादाजा राज्यं च नश्यति । पितृभक्त्यपदेशेन तद्व्यासंगोऽस्य सून्यताम् ॥ १७॥ इनि जीणे ताम्रपत्रेऽक्षराणि लिलिखुः स्वयम् । पिंडादि दत्तं पुत्रेण मृतोऽपि लभते पिता ॥ १७६ ॥ अवाच यंश्च राज्ञोऽग्रे राजाऽपि हि पितुः स्वयम् । तद्वश्चितोऽदात पिण्डादि पिण्डदानं तदाद्यभूत् ॥१७७॥ भुंक्त पिता विपन्नोऽपि मद्दत्तमिति मूढधीः । राजा शोक शनैरोज्झज्ज्वरीव रसविक्रियाम् ॥ १७८ ॥ पितुः शरयासनादीनि पश्यन्तं तु पुनः पुनः । सिंहावलोकनन्यायाच्छोकः कूणिकमभ्यगात् ॥ १७९॥ गडूचीस्तंबवच्छोके मोन्मीलति मुहुर्मुहुः । राजा राजगृहे स्थातुमभूद् भृशमनीश्वरः ।। १८०॥ करिष्ये पुरमन्यत्रेत्यादिदेश विशांपतिः । शस्तभूशोधनायाथ वास्तुविद्याविशारदान ॥ १८१॥ ने च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् । प्रदेशेऽद्राक्षुरेका महान्तं चंपकद्रुमम् ।। १८२ ॥ ऊचुश्च नायमुद्याने दृश्यते नेह सारणिः नायमावालवलयी तथाऽप्यस्याद्भुना लिपिः॥ १८३ ॥ १ पात्रे . L. DI -
W5-2074
+