________________
PV-MAMA
MAVLr.
THI
कूणिकोऽप्यन्नवीन्मयं तातः किं गुडमोदाकान् । अषोल्लविहल्लाभ्यां पुनः किं खंडमोदकान् ॥ १५८ ॥ चलणाऽऽख्यत्पितृद्वेषीत्यनिष्टस्त्वं ममाऽभवः । मयैव दापितास्तुभ्यं तन्मूढ ! गुडमोदकाः ॥ १५९॥ कणिकः स्माह धिग्धिङ्मामविमृश्य विधायिनम् । राज्यं न्यासार्पितमिवार्पयिष्यामि पुनः पितुः ॥ १६०॥ इत्यर्धभुक्तेऽप्याचम्य धात्र्याः पुत्रं समय॑ च । उदस्थास्कृणिकस्तातसमीपे गन्तुमुत्सुकः ॥ १६१ ॥ पितपादेष निगहान भक्ष्यामीति विचिन्तयन् । लोहदंडगृहीत्वा सोऽभिश्रेणिकमधावत ॥ १२ ॥ उपश्रेणिकमादिष्टा यामिकाः पूर्वसंस्तुनाः। दृष्ट्रा कृणिकमायान्तमिति व्याजहराकुलाः॥१६॥ साक्षाइंडधर इव लोहउधरः पुरः। द्रुतमायासि से सून विभः किं करिष्यति ॥ ॥ १६४ ॥ श्रेणिकश्चिन्तयामास जिघांसुनमेष माम् । अन्यदाऽगात् कशाहस्तो दंडहस्तोऽधुनैति तु ॥ १६५ ॥ न वेनि मां कुमारेण मारयिष्यति केनचित् । तस्मादनागनेऽप्यस्मिन्मरण शरणं मम ॥ १६६ ॥ इति तालुपुटविषं जिलाग्ने श्रेणिको ददौ । प्रस्थानस्था इवाग्रेऽपि तत्प्राणाश्च द्रुतं ययुः ॥ १६ ॥ आगाच कूणिको यावत् परासुं तावदग्रतः । ददर्श पितरं वक्ष आघ्नानः पूञ्चकार च ॥ १६८ ॥ विललाप च हा ! तातपादाः ! कर्मभिरीशैः । अद्वैतीयीक एवैष पापोऽहमभवं भुवि ॥ १६ ॥ क्षमयिष्याम्यहं तातपादानिति मनोरथः । यन्मे नाऽपूरि तत्पापतमोऽहमधुना पुनः ॥ १७ ॥ १दाय ॥
.
.
P
.
.