________________
सर्गः
अर्धभुक्त कणिक व मूत्रयामास सोऽर्भकः । पपात सर्पिर्धारेष मूत्रधारा च भोजने ॥ १४५ ॥ खूनोर्मा अंगभंगो भूदिति श्रेणिकसूर्तृपः । न जानु चालयामास पुत्रवात्सल्यमीदृशम् ॥ १४६॥ मूत्रप्लावितमन्नं च स्वयमुत्सार्य पाणिना । तथैव बुभुजे पुत्रप्रेम्णैतदपि शर्मणे ॥ १४७॥ पप्रच्छ चेलणां तत्रोपविष्टामथ कूणिकः । मातरचं सुतः प्रेयानभूत्कस्यचिदस्ति वा ? ।। १४८ ॥ चेलणाऽवोचदा पाप भूखट । कुलपसिन ! । न जानासि यथाऽभूस्त्वं पितुरत्यन्तवल्लभः ॥ १४९ ।। दुदोहदेन ज्ञातोऽसि पितुर्वैरी तदा मथा | स्त्रीणामापन्नसत्वानां यथागर्भ हि दोहदाः ।। १५० ॥ गर्भस्थितमपि ज्ञात्वा त्वामरे पितृवैरिणम् । गर्भशातनमारंभि मया पतिशिवेच्छया ॥ १५१ ॥ नथापि न विलीनोऽसि तैस्तैः शादौषधैरपि । किं तु प्रत्युत पुष्टोऽसि सर्व पथ्यं बलीयसाम् ॥ १५२ ॥ सव पित्रा च मे तारगप्यपूरि मनोरथः । कदा द्रक्ष्याम्यहं पुत्रवक्त्रमित्याशयों भृशम् ॥ १५३ ॥ पितुर्वेरीति निश्चित्य त्वं जानोऽपि मनोज्झितः।आनीतोऽसि पुनः पित्रा यत्नात् स्वमिव जीवितम् ॥ १५४ ॥ तदा कुक्कुटिकापिच्छविठ्ठका च तवांगुलिः । कृमिपूयाकुलाऽत्यंतमभूदरतिवायिनी ॥ ५५५ ॥ त्वत्पिताऽधान्मुख क्षिप्त नाशीमपि तेंऽगुलिम् । तावदेव सुखं तेऽभूगावद्वक्त्रांतरंगुली ॥ १५६॥ एवं येनासि पित्रा त्वं रे दुर्ललित ! लालितः । कृते प्रतिकृतं तस्याऽकारि काराप्रवेशनम् ॥ १५७ ॥ याद ..॥
-
-
.
.
-
x॥३६०