Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 369
________________ इत्युक्त्वा मंडलिकया भ्रमयन् स्वरथं स्यात् । दोष्मानुवायनो योद्धुं स्मयमानोऽभ्यढौकत ॥ २७८ ॥ शिलीमुखैः सूचिमुखैर्धनुर्धरधुरन्धरः । विव्याधानिलवेगस्य विष्वक् पादतलानि सः ॥ ५७९ ॥ वैर्हिः शलाकासंपूर्णपतद्ग्रहमुखोपमैः । चरणैर्गन्तुमसहस्तद्विपोऽभूत् पपात च ॥ ५८० ॥ उदायनेन प्रद्योतः पातयित्वाऽथ कुञ्जरात् । हस्तेन जगृहे बद्ध्वा यशोराशिरिवोच्चकैः ॥ ५८१ ॥ aers sareासीपतिरित्यक्षरस्थ । उदायनोऽवन्तिपतेः स्वां प्रशास्तै नवामिव ॥ २८२ ॥ मंकि दासमिव कृत्वा वीतभयेश्वरः । तद्दिव्यप्रतिमारनमानेतुं विदिशां ययौ ॥ ५८३ ॥ पूजयित्वा च नत्वा च तां दिव्यां प्रतिमां नृपः । उपादातुमुपाक्रंस्त गिरिवन्न चचाल सा ।। ५८४ ।। देवाधिदेव मर्चित्वा सविशेषमुदायनः । उवाच किमभाग्यं मे यन्नैषि परमेश्वरः (र!) ॥ ५८५ ॥ देवोऽप्युवाच मा शोचीर्यद्वीतभयपत्तनम् । पांशुष्षृष्ट्या स्थलं भाषि तनैष्यामि महाशय ! ॥ ५८६ ॥ देवतादेशमा साचोदायनोऽपि न्यवर्तत । प्रयाणवारणी प्राष्टडन्तराले बभूव च ॥ ५८७ ॥ तत्रैव शिविरं राजा न्यधात्पत्तनसन्निभम् । निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् ॥ ५८८ ॥ तस्थुः कृत्वा धूलिवमं तद्रक्षार्थ नृपा दश । ततस्तच्छिबिरं जज्ञे नाम्ना दशपुरं पुरम् ॥ ५८९ ॥ उदयनोsपि प्रद्योतं रणातं भोजनादिना । अपश्यदात्मानमिव क्षत्रधर्मोऽयमीदृशः ॥ ५९० ॥ १ कयत् D || २ बहिः DM ॥ ॥ ३४५

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439