Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 380
________________ द्वादशः सर्गः AMAMMYM HYMAYALALPVTMLA उपस्वभवनं क्रीडाभवने संनिधेश्य ताम् । कुमारपालो विधिवत्त्रिसन्ध्यं पूजयिष्यति ॥ ११ ॥ प्रतिमायास्तथा तस्या वाचयित्वा स शासनम् । उदायनेन यदत्तं तत्प्रमाणीकरिष्यति ॥ ९२ ।। प्रतिमायाः स्थापनार्थ तस्यास्तत्रैव पार्थिवः । पासादं स्फटिकमयममायः कारयिष्यति ॥ १३ ॥ प्रासादोऽष्टापदस्येव युवराजः स कारितः । जनयिष्यति संभाव्यो विम्मयं जगतोऽपि हि ॥ १४ ॥ स भूपतिः प्रतिमया तत्र स्थापितया तया । एविष्यते प्रतापन ऋदया निःश्रेयसेन च ।। १५ ।। देवभक्त्या गुरुभक्त्या त्वपितुः सहशोऽभय ! । कुमारपालो भूपालः स भविष्यति भारते ॥ ९६ ॥ इति श्रुत्वा नमस्कृत्य भगवन्तमथाभयः । उपश्रणिकमागत्य वक्तमेवं प्रचक्रमे ॥२७॥ भवामि तात! राजा चेदपिन स्यामहंमदा। श्रीवीरोऽन्तिमराजर्षि यदशंसदवायनम ॥२८॥ श्रीवीरं स्वाभिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नोच्छेत्स्ये भषदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः ॥१९॥ नाम्नाऽहमभयस्तात सभयोऽस्मि भवात् पुनः । भुवनाभयदं वीरं सच्छ्यामि समादिश ॥१०॥ तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः॥ १०१ ।। निर्यन्धादुच्यमानोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ।। १०२ ॥ राज्यं तृणमिव त्यक्त्वा संतोषसुखसम सः। दीक्षा घरमतीर्थेशवीरपादान्तिकऽग्रहीत् ॥ १०३ ॥ आत्तव्रते सत्यभयेऽनुज्ञाप्य श्रेणिक नपम् । श्रीमहावीरपादान्ते नन्दाऽपि व्रतमग्रहीत् ॥ १०४॥ MTM

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439