SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः AMAMMYM HYMAYALALPVTMLA उपस्वभवनं क्रीडाभवने संनिधेश्य ताम् । कुमारपालो विधिवत्त्रिसन्ध्यं पूजयिष्यति ॥ ११ ॥ प्रतिमायास्तथा तस्या वाचयित्वा स शासनम् । उदायनेन यदत्तं तत्प्रमाणीकरिष्यति ॥ ९२ ।। प्रतिमायाः स्थापनार्थ तस्यास्तत्रैव पार्थिवः । पासादं स्फटिकमयममायः कारयिष्यति ॥ १३ ॥ प्रासादोऽष्टापदस्येव युवराजः स कारितः । जनयिष्यति संभाव्यो विम्मयं जगतोऽपि हि ॥ १४ ॥ स भूपतिः प्रतिमया तत्र स्थापितया तया । एविष्यते प्रतापन ऋदया निःश्रेयसेन च ।। १५ ।। देवभक्त्या गुरुभक्त्या त्वपितुः सहशोऽभय ! । कुमारपालो भूपालः स भविष्यति भारते ॥ ९६ ॥ इति श्रुत्वा नमस्कृत्य भगवन्तमथाभयः । उपश्रणिकमागत्य वक्तमेवं प्रचक्रमे ॥२७॥ भवामि तात! राजा चेदपिन स्यामहंमदा। श्रीवीरोऽन्तिमराजर्षि यदशंसदवायनम ॥२८॥ श्रीवीरं स्वाभिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नोच्छेत्स्ये भषदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः ॥१९॥ नाम्नाऽहमभयस्तात सभयोऽस्मि भवात् पुनः । भुवनाभयदं वीरं सच्छ्यामि समादिश ॥१०॥ तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः॥ १०१ ।। निर्यन्धादुच्यमानोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ।। १०२ ॥ राज्यं तृणमिव त्यक्त्वा संतोषसुखसम सः। दीक्षा घरमतीर्थेशवीरपादान्तिकऽग्रहीत् ॥ १०३ ॥ आत्तव्रते सत्यभयेऽनुज्ञाप्य श्रेणिक नपम् । श्रीमहावीरपादान्ते नन्दाऽपि व्रतमग्रहीत् ॥ १०४॥ MTM
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy