________________
प्रतिमां पशुगुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकया श्रोष्यति फाप्रसंगे स गुरोर्बुखार ॥ ७८ ॥ पांशुस्थ खानयित्वा प्रतिमां विश्वपावनीम् । आनेष्यामीति स तथा करिष्यति मनोरथम् ॥ ७९ ॥ दैव मनउत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमां हस्तगामिनीम् ॥ ८० ॥ ततो गुरुमनुज्ञाप्य नियोज्यायुक्तपूरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् ॥ ८१ ॥ सत्त्वेन तस्य परमातस्य पृथिवीपतेः । करिष्यति न सांनिध्यं तदा शासनदेवता ॥ ८२ ॥ राज्ञः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमाने स्थले मंक्षु प्रतिमाऽऽविर्भविष्यति ॥ ८३ ॥ तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥ ८४ ॥ नृपायुक्तास्तां प्रतिमां प्रनामपि नवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ॥ ८५ ॥ पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं संगीतेषु निरन्तरम् ॥ ८६ ॥ तालिका सबैर्भवत्सु ग्रामयोषिताम् । पंचशब्देष्वातोथेषु वाद्यमानेषु संमदात् ॥ ८७ ॥ पक्षद्वये चामरेत्पतत्सु च पतत्सुच । नेष्यन्ति प्रतिमां तां धाऽऽयुक्ताः पत्तनसीमनि ॥ ८८ ॥ (त्रिभिर्विशेषकम् )
सान्तःपुरपरीवारश्चतुरंगचमूवृतः । सकलं संघमादाय राजा नामभियास्यति ॥ ८९ ॥ स्वयं रथात्समुत्तार्य गजेन्द्रमधिरोध च । प्रवेशयिष्यति पुरे प्रतिमां तां स भूपतिः ॥ ९० ॥
॥ ३५५ ॥