Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
द्वादशः
१
+ M
पितृातुर्मातुलाद्वा सुहृदो वाऽपरादपि । प्रसह्याप्याहरेद्राज्यं तदत्तं को हि मुञ्चति ॥ ११ ॥ तैरेवमुदिनोऽत्यर्थं त्यक्त्वा भक्तिमुदायने । केशी प्रक्ष्यति किं कार्य ? दापयिष्यन्ति ते विषम् ॥ १२ ॥ विषेण संस्कृन्य दधि पशुपालिकयैकया। केशी दापयिता तस्मै परमेयस्य का मतिः १ ॥१३॥ तद्विषं देवता हृत्वा मुनिमेवं भणिष्यति । सविषो दधिलाभस्त मा कृथास्तविस्टहाम् ॥ १४ ॥ सनः परिहते दनि रोगो वर्धिष्यते मुनेः । व्याघयो हि विजृम्भन्ते छलमासाद्य भूतवत् ॥ १५ ॥ रोगनिग्रहणार्थ स पुनरादास्यते दधि । विषापहारं श्रीन वारान् देवता सा करिष्यति ॥ १६ ॥ अन्यदा तु प्रमादेन तद्विषं देवताऽपि सा । न हरिष्यत्यथ मुनिः सविर्ष दधि सोऽत्स्यति ॥ १७ ॥ तनश्चैतन्यचौरीभिर्विषवीचीमिरात्मनः । ज्ञातावसानोऽनशनं महर्षिः स प्रपत्स्यते ॥ १८ ॥ त्रिंशहिनीमनशनं पालयित्वा समाधिना । उत्पन्नकवलज्ञानो विपय शिवमेष्यति ॥१९॥ उदायने शिवगते देवता पुनरेयुषी । ज्ञात्वा ताहकालरात्रिरिव कोपमुपेष्यति ॥ २० ॥ कोपाच सा वीतमयं पूरयिष्यति पांशुभिः । तदादि पांशुवृष्टिं च करिष्यति निरन्तरम् ॥ २१ ॥ तदैव प्रतिमा साऽपि कपिलर्षिप्रतिष्ठिता । भविष्यति महाभाग ! निधानमिव भूगता ॥ २२ ॥ शय्यातरं कुंभकारमुदायनमहामुनेः । अनागसं ततो ही देवता पांशुवर्षिणी ॥ २३ ॥ १ तत्परम् ... ॥ २ मोश्यते ॥
AMAKAL
Loading... Page Navigation 1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439