Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 352
________________ ॐ एकादशः सर्गः MAKAKAM किं करोमि क यामीति भाषमाणः स हेमकृत् । ताभ्यां पाणिपुटे कृत्वा चम्पोद्याने व्यमुच्यत ।। ३५२॥ स चोपलक्ष्य लोकेन पृष्ट आख्यन्निजां कथाम् । स्मरन हासां प्रहासां च पारेभेऽथाग्निसाधनम् ॥ ३५३ ॥ स नागिन झुलवा नौज गरगोजल । मरणं युज्यते नैवं तव कापुरुषोचितम् ।। ३५४ ।। दुष्पापं मानुषं जन्म तुच्छभोगफलार्जनात् । मा नैषीस्तन्मुधा प्रेप्सेत् को रमेन वराटिकाम् ? ।। ३५५ ॥ भोगार्थो वाऽसि चद्धर्म तथाप्याहसमाश्रयः । स ह्यर्थकामयोः कामधेनुः स्वर्मोक्षदोऽपि सः ॥ ३५६ ।। स एवं घार्यमाणोऽपि नागिलेन निदानतः । इंगिनीमरणं कृत्वा पंचशैलाधिपोऽभवत् ॥ ३५७ ॥ नागिलोऽपि स्वमित्रस्य तेनापंडितमृत्युना । आसाद्य सद्यो नियंदं परिव्रज्यामुपाददे ॥ ३५८ ॥ प्रवज्यां पालयन्मृत्वा देवोऽभूदच्युते च सः। ददर्शावधिना तं च सुहृदं पंचशैलगम् ॥ ३५९॥ श्रीनन्दीश्वरयात्रायां प्रस्थितानां दिवौकसाम् । हासापहासे चलिते पुरो गातुं तदाज्ञया ॥ ३६०॥ पटग्रहणे ताभ्यां विद्युन्माली प्रवर्तितः । ऊचे ममापि किं नाम कश्चिदादेशदः प्रभुः ॥ ३६१ ॥ इत्यहंकारहुंकारमुखरास्यस्य तस्य तु । मूर्त कर्मेवाऽऽभियोग्यं पटहो व्यलद्गगले ॥ ३६२ ॥ हस्तपादादिवदंगे पटहः सहभूरिव । तेनोत्तारयितुं शके ह्रीमता न कथंचन ॥ ३६३ ॥ ऊचे हासामहासाभ्यां कर्मेदमिहजन्मिनाम् ! मा अपिष्ठाः प्रतिष्ठस्व वाद्योऽवश्यं त्वयाऽऽनकः ॥ ३६४ ॥ ततो हासामहासाभ्यां गायन्तीभ्यां समन्वितः । पटहं वादयन् सोऽगात् पुरतस्त्रिदिवौकसाम् ॥ ३६५ ॥ RAKASHAKAIRCRACHAR M 4 - ४ - ॥३२८ - -

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439