Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
I
मूर्धजान्मूर्ध्न उद्धृत्य स्वयं देवतयाऽर्पितम् । रजोहरणवदनवस्त्रिकादिकमाददे ॥ ५९३ ॥ राजानं स गतो राज्ञाऽपृच्छीति किमचिन्तयः १ । स्वनोरथविस्तारायाब्रवीदिति ॥ ५६४ ॥ यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाच्या चिन्तितं कार्य कोट्याऽपि न हि निष्ठितम् ५१५ राजाऽपि विस्मितः प्रोचे कोटीरपि ददाम्यहम् । सुंक्ष्व भोगान् व्रतं च न व्रते प्रतिभूस्तव ॥ ५१६ ॥ कपिलोऽप्यब्रवीदर्थे राजन्नलमनर्थदैः । निर्ग्रन्थी भूतवानस्मि धर्मलाभोऽस्तु भद्र ! ते ॥ ५१७ ॥ इत्युक्त्वा कपिलमुनिस्ततो निर्गत्य निर्ममः । निरीहो निरहंकारो विजहार वसुन्धराम् ॥ ५९८ ॥ एवं व्रतं पालयतः कपिलस्य महामुनेः । षण्मासपर्ययेणाभूत् केवलज्ञानमुज्ज्वलम् ॥ ५१९ ॥ इवासीद्राजगृहनगरस्यान्तरालगा । अष्टादशयोजनानुप्रमाणा दारुणाटवी ॥ ५२० ॥ तत्र 'बेडदासाख्या बलभद्रादयोऽभवन्। शतानि पञ्च चौरास्तान् बोवान् कपिलोऽबुधत् ॥ ५२१ ॥ चौराणामुपकाराय तेषां च स महामुनिः । अभ्यागात्तामरण्यानीं शरण्यः सर्वजन्मिनाम् ॥ ५२२ ॥ एक चौरो वृक्षाग्रमधिरूढः पुत्रंगवत् । ददर्श दूरादायानं कपिलं श्रमणोत्तमम् ॥ ५२३ ॥ सौरोऽचिन्तयत् कोऽयमागच्छत्यभिभूय नः । तमाख्यदिति सेनान्ये सेनान्यं सोऽप्युपाययौ ॥ ५२४ ।। दिया क्रीडनमायातमिति सेनापतिर्बुवन् । नृत्य नृत्य श्रमणकेश्यज्ञ आज्ञापयन्मुनिम् ॥ ५२५ ॥
१.
एकादश सर्गः
॥ ३४०
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439