SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ॐ एकादशः सर्गः MAKAKAM किं करोमि क यामीति भाषमाणः स हेमकृत् । ताभ्यां पाणिपुटे कृत्वा चम्पोद्याने व्यमुच्यत ।। ३५२॥ स चोपलक्ष्य लोकेन पृष्ट आख्यन्निजां कथाम् । स्मरन हासां प्रहासां च पारेभेऽथाग्निसाधनम् ॥ ३५३ ॥ स नागिन झुलवा नौज गरगोजल । मरणं युज्यते नैवं तव कापुरुषोचितम् ।। ३५४ ।। दुष्पापं मानुषं जन्म तुच्छभोगफलार्जनात् । मा नैषीस्तन्मुधा प्रेप्सेत् को रमेन वराटिकाम् ? ।। ३५५ ॥ भोगार्थो वाऽसि चद्धर्म तथाप्याहसमाश्रयः । स ह्यर्थकामयोः कामधेनुः स्वर्मोक्षदोऽपि सः ॥ ३५६ ।। स एवं घार्यमाणोऽपि नागिलेन निदानतः । इंगिनीमरणं कृत्वा पंचशैलाधिपोऽभवत् ॥ ३५७ ॥ नागिलोऽपि स्वमित्रस्य तेनापंडितमृत्युना । आसाद्य सद्यो नियंदं परिव्रज्यामुपाददे ॥ ३५८ ॥ प्रवज्यां पालयन्मृत्वा देवोऽभूदच्युते च सः। ददर्शावधिना तं च सुहृदं पंचशैलगम् ॥ ३५९॥ श्रीनन्दीश्वरयात्रायां प्रस्थितानां दिवौकसाम् । हासापहासे चलिते पुरो गातुं तदाज्ञया ॥ ३६०॥ पटग्रहणे ताभ्यां विद्युन्माली प्रवर्तितः । ऊचे ममापि किं नाम कश्चिदादेशदः प्रभुः ॥ ३६१ ॥ इत्यहंकारहुंकारमुखरास्यस्य तस्य तु । मूर्त कर्मेवाऽऽभियोग्यं पटहो व्यलद्गगले ॥ ३६२ ॥ हस्तपादादिवदंगे पटहः सहभूरिव । तेनोत्तारयितुं शके ह्रीमता न कथंचन ॥ ३६३ ॥ ऊचे हासामहासाभ्यां कर्मेदमिहजन्मिनाम् ! मा अपिष्ठाः प्रतिष्ठस्व वाद्योऽवश्यं त्वयाऽऽनकः ॥ ३६४ ॥ ततो हासामहासाभ्यां गायन्तीभ्यां समन्वितः । पटहं वादयन् सोऽगात् पुरतस्त्रिदिवौकसाम् ॥ ३६५ ॥ RAKASHAKAIRCRACHAR M 4 - ४ - ॥३२८ - -
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy