________________
उपकारश्च क्रियेति न संयोगः । ६५ । नापि समवायस्तस्यैकत्वाद् व्यापकत्वाच्च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतैः सम्बन्धिभिः संबन्धो युक्तः । ६६ । नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यस्तथा च सत्युपकारस्य भेदाऽभेदकल्पना तदवस्थैव । ६७ । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धिसंबंधत्वं । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । ६८ । नाप्यक्रमेण । न को भावः सकलकालकलाकलापभाविनीयुगपत् सर्वाः क्रियाः करोतीति प्रातीतिकं । ६९ । कुरुतां वा तथापि द्वितीयक्षणे किं कुर्यात् । ७० । करणे वा क्रमपक्षभावी दोषः । अकरणे त्वर्थक्रियाकारित्वाऽभावादवस्तु
मके ते तो बे द्रव्योवच्चेन होय. । ६४ । अहीं द्रव्य उपकार्य छे, अने उपकार क्रिया छे, तेथी संयोगसंबंध नथी. । ६५ । तेम समवायसंबंध पण नथी, केमके ते तो एक अने व्यापक होवाथी नजीक अने दूरना अभावें करीने सर्व जगोए तल्य होवाथी नियतसंबंधिओ साथे तेनो संबंध योग्य नथी ।६६ । केमके जो नियतसंबंधिनो संबंध लेइए, तो तेनो करेलो उपकार आ समवायने जाणवो ; अने तेम थवाथी तो उपकारनी भेदाऽभेदनी कल्पना तेमन रही ; । ६७ । केमके उपकार जो समवायथी अभिन्न होय तो समवायज करायो, अने भिन्न होय तो फरीने पण समवायन नियतसंबंधिो साथे संबंधपणुं आवतुं नथी ; माटे एकांत नित्य पदार्थ क्रमवडे तो क्रिया करतो नथी. । ६८ । तेम क्रमविना पण करतो नथी, केमके एक पदार्थ सर्व काळना समूहमा थनारी सर्व क्रियाओ एकीवखते करतो नथी, एम चोकस छे ; । ६९ । अथवा तेम करे, तोपण बीजा क्षणमां शुं करे ? । ७० । करे तो क्रमवाळो दोष आवे, भने न करे तो अर्थक्रियाकरवापणाना अभावथी तेने अपदार्थपणानो प्र