Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
ए५ न आवे, तेवीरी ते अनंतसंख्यावालो उ प्रकारना जीवोनो समूह कहेलो . ॥ २ ॥
।। मितात्मवादे संख्यातानामात्मनामन्युपगमे दूषणक्ष्यमुपतिष्ठते । तत्क्रमेण दर्शयति । मुक्तोऽपि वाऽभ्येतु नवमिति । मुक्तो निवृतिप्राप्तः सोऽपि वा (अपिर्विस्मये) ( वा शब्द उत्तरदोषापेक्ष्या समुच्चयार्थः । यथा देवो वा दानवो वेति ) नवमन्येतु संसारमन्यागच्चतु । इत्येको दोषप्रसङ्गः । नवो वा नवस्थशून्योऽस्तु । नवः संसारः । स वा नवस्थशून्यः । संसारिजी वैर्विर हितोऽस्तु नवतु । इति हितीयो दोषप्रसङ्गः । । श्दमत्राकूतं । यदि परिमिता एवात्मानो मन्यन्ते तदा तत्त्वज्ञानाऽन्यासप्रकर्षा दिक्रमेण पवर्ग गच्चत्सु तेषु संन्नाव्यते खन्नु कश्चित्कालो यत्र तेषां सर्वेषां निर्वृतिः । कालस्याऽनादिनिधनत्वादात्मनां च परिमितत्वात् । संसारस्य रिक्तता नवन्ती केन
~
~
~
~
~
~
~
~
~
0000
~
~
~
।। मितात्मवादमां एटले संख्याता आत्मान स्वीकारते बते बे दृषणो आवे छे, ते अनुक्रमे देखामे ले. मोदने प्राप्त थयेलो जे जीव जे, ते पण संसारमा आववो जोश्ये, ए पहेला दोषनो प्रसंग जाणवो. (अहीं 'अपि' विस्मयअर्थमां डे) (तथा 'वा' शब्द नत्तरदोषनी अपेक्षाये समुच्चयार्थमां में ; जेम 'देव अथवा दानव' ) अथवा तो नव एटले जे संसार, ते संसारी जीवोथी रहित थइ जाय, ए बीजो दोषनो प्रसंग जाणवो. ।। अहीं नावार्थ ए जाणवो के, ज्यारे आत्मानने एटले जीवोने परिमितज मानवामां आवे, त्यारे तत्वज्ञानना अति अन्यासना क्रमवमे ते जीवो मोदमां जाते बते, एवो पण कोश्क काल आवशे, के ने काले ते सर्व जीवोनी निवृत्ति थशे, केमके काल तो अनादिअनंत डे, अने जीवोनी संख्या तो परिमित ;

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428