Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
४०४
शब्दोऽर्थमनेनेति “ पुन्नानि वे " समयः संकेतः । यज्ञ सम्यगवैपरीत्येनेयन्ते ज्ञायन्ते जीवाजीवादयोऽर्था अनेनेति समयः सिध्वान्तः । अथवा सम्यगयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रूपे प्रतिष्ठां प्राप्नुवन्ति यस्मिन्निति समय आगमः । न पक्षपाती नैकपदानुराग। | ५ | पक्षपातित्वस्य कारणं मत्सरित्वं परप्रवादेषूक्तं । त्वत्समयस्य च मत्सरित्वाऽजावान्न पक्षपातित्वं । पक्षपातित्वं हि मत्सरित्वेन व्याप्तं । व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयतीति मत्सरित्वे निवर्तमान पक्षपातित्वमपि निवर्त्तत इति भावः ' तव समय' इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्टी । ६ । सूत्रापेक्षया गणधर कर्तृकत्वेऽपि सम
.
..
रीते ते अन्यदर्शनो मत्सरी बे ) तेवीरीते हे प्रभु! व्यापनुं समय एटले प्रागम मत्सरी नथी. जेनाव मे सम्यकप्रकारे शब्द अर्थप्रते जाय, ते 'समय' एटले संकेत कहेवाय. 'पुंना म्रिये " ए सूत्रवमे 'समय' शब्द थयो बे. अथवा सम्यक् एटले विपरीतपणा विना जीवाजीवयादक पदार्थों नाव मे जणाय, ते 'समय' एटले सिद्धांत कहवाय.
थवा जीवादिक पदार्थों सम्यक्प्रकारे जाय बे, एटले ज्यां निजस्व - रूपमा प्रतिष्ठा पामे बे, ते 'समय' एटले यागम कहेवाय. एवं प्रापागम पक्षपाती एटले एक पहना अनुरागवानुं नथी । ५ । पक्षपातीपणाना कारणरूप जे मत्सरीपणुं, ते ( नपरमुजब ) अन्यदर्शनोमां कयुं, परंतु प्रापना सिद्धांतने तो मत्सरीपणुं न होवाथी, तेने पक्षपातीपणुं नथी; केमके पक्षपातिपणुं तो मत्सरिपणावमे व्याप्त ययेलुं बे, अने व्यापक पोते निवर्तमान यतुं यकुं व्याप्यने पण निव र्तन करे बे, एवीरीते मत्सरिपणुं निवर्तन होते बते, पक्षपातिपणुं पण निवर्तन या बे एवो भावार्थ जाणवो. अहीं 'आपनो सिद्धांत' ए
"
वाच्यवाचकजावरूप संबंधयर्थमां बठ्ठी विभक्ति यइ बे. । ६ । सि

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428