Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
११०
वत्तया यानपात्राद्यन्तरेणापि समुद्रं लवितुमर्माहते । यथा च कश्चिच्चन्श्मरीचीरमृतमयीः श्रुत्वा चुनुकादिना पातुमिच्छति । न चैतड्यः मपि शक्यसाधनं । तथा न्यदेण नवदीयवाग्वैनववर्णनाकांदाऽपि अशक्यारम्नप्रवृत्तितुल्या । ६ । आस्तां तावत्तावकीनवचन विनवानां सामास्त्यने विवेचन विधानं । तषियाकांदापि महत्साहसमिति नावार्थः । ७ । अथवा लघु शोषणे इति धातो वेम शोषयम समुई जङ्घालतया अति रहसा । अतिक्रमणार्थलवस्तु प्रयोगे पुलंन्नं परस्मैपदं अनित्यं वा आत्मनेपदमिति । ७ । अत्र चौध्धत्यपरिहारेऽधि. कृतेऽपि यदाशास्महे इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवास्तदिति सू. चयति । यहिद्यन्ते जगति मत्सदृशा मंन्दमेधसो नयांसः स्तोतार इति
(अहीं ननयस्थानके संन्नावनअर्थमां सप्तमी जाणवी.) । ५। जेम कोश् पगे चालवाना वेगपणायें करी ने वहाणादिक विना पण समु. इने उलंगीजवाने इच्ने , तथा जेम कोश 'चंपनी कांतिन अमृतवाली डे' एम सांजलीने अंजलिआदिकवमे तेनने पीवाने इच्छे डे; परंतु ते बन्ने कार्यों कं बनीशके तेवां नथी, तेम समस्तपणावझे आपनां वचनवैनवना वर्णननी आकांदा पण न बनाशके तेवा कार्यसरखी . । ६। अर्थात् आपनां वचनवेनवोनुं समस्तप्रकारे विवेचन करवू तो एकबाजु रहो? परंतु ते संबंधि आकांक्षा करवी, ते पण मोटु साहस , एवो नावार्थ जाणवो. । ७ । अथवा 'लघु' धातु शोषवाअर्थमां . तेथी जंघालपणामे एटले अतिवेगवमे समुन अमो शोषी नश्ये. अतिक्रमणअर्थवाली संघधातुनो प्रयोग करते बते परस्मैपद उर्खन , अथवा अनित्य आत्मनेपद . । ७ । वली अहीं नध्धतपणानो त्याग स्वीकारते उते पण 'अमो इच्छीये डीये' एवीरीतनुं पोतानेविषे आचार्यमहाराजे जे बहुवचन वापर्यु डे, ते एम सू

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428