Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
ម០០ वाग्वैनवं ते निखिलं विवेक्तु___ माशास्महे चेन्महनीयमुख्य ॥ लक्षेम जङ्घालतया समुई।
वहेम चन्श्युतिपानतृष्णाम् ॥ ३१॥ - हे पूज्योमा मुख्य ! एवा प्रनु ! आपना समस्त एवा वचननवनो विचार करवाने जो अमो इच्छीये, तो जंघानपणावमे अमो समुने पण लंगी जश्ये ! तथा चंनी कांतिने पीवानो अनिताष करीये !! ॥३१॥
।। विनव एव वैनवं ( प्रज्ञा दत्वात्वार्थेऽण् ) विनोनावः कम चेति वा वैन । वाचां वैनवं वाग्दैनवं वचनसंपत्प्रकर्ष । विनोनांव इति पदे तु सर्वनयव्यापकत्वं । विनुशब्दस्य व्यापकपर्यायतया रूढत्वात् । ते तव संबन्धिनं निखिदं कृतनं विवेक्तुं विचारयितुं चेद्यदि वयमाशास्महे इच्छामः । । हे महनीयमुख्य । महनीयाः पूज्याः प. ञ्चपरमेष्टिनस्तेषु मुख्यः प्रधानन्तः आद्यत्वात्तस्य संबोधनं । ननु सिन्यो होनगुणत्वादहतां कयं वागतिशपशानिनामपि तेषां मुख्यत्वं।
གའའའའའའའའའའའའའའའཀཀཀཀཀཀཀ ཀཀཀཀ ཀ ཀ ཀ ཀ ཀ ཀཀཀ ཀ ཀཀ འཀའ་འ ཀ ཀ ཀ བཀའའ༠ ཀ གང
।। विन्नव एन वैनव. (प्रशादि होवाश्री स्वार्थमां 'अण्' अयो .) विनुनो जे नात्र अथवा कर्म, ते वैनव कहेवाय. वचनोनो जे वैनव ते वाग्वैनव एटले वचनोनी संपदानो प्रकर्ष. 'विनुनो नाव ' ए पदमां तो, वैजव एटले सर्व नयानुं व्यापकपणुं जाणवू. केमके विन्नु शब्द व्यापकना पर्यायरूपे रुढ . एवीरीतना आपना वचनवैनवने संपूर्णरी ते अमो जो विचारवाने इच्छाये तो-। हे महनीयमुख्य ! महनीय एटले पूज्य एवा जे पंचपरमेष्टिन, तेनमा पेहेला होवाथी प्रधाननूत एवा हे प्रन्नु! = अहीं वादी शंका करे डे के, वचनातिश

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428