Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
५०६ इत्वे कयं समुदितानां निर्विरोधिता । उच्यते । यथा हि समीचीनं मध्यस्थं न्यायनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादाशिमन्ति । एवं नया अन्योऽन्यं वैरायमाणा अपि सार्वज्ञ शासनमुपेत्य स्याच्चब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तसुहृद्नयाऽव तिष्टन्ते । १० । एवं च सर्वनयात्मकत्वे नगवत्समयस्य सर्वदर्शनमयत्वमविरुझमेव । नयरूपत्वाद्दर्शनानां । न च वाच्यं तर्हि नगवसमयस्तेषु कथं नोपत्नन्यत इति । समुश्स्य सर्वसरिन्मयत्वेऽपि विनक्तासु तास्वनुपनम्नात् ।११। तथा च वक्तृवचनयारैक्यमध्यवस्य श्रीसिइसेनदिवाकरपादाः । =|| नदधाविव सर्व सिन्धवः । समुद्रीणीस्त्वयि नाथ दृष्टयः ॥ न च तासु नवान्प्रदृश्यते । प्रविनक्तासु मरि
..
.
....
.
......
.
....
.
.....
..
.
....
.
.
....
..........
......
.
के, दरेक नयोमां तो ( परस्पर ) विरोधपणुं , तो पड़ी तेन एकग थवाश्री विरोधपणुं केम न आवे ? तेने माटे कहे जे. जेम नुत्तम अने मध्यस्थ एवा न्यायाधीशने पामीने परस्पर विवाद करता एवा पण वादीन नेम विवादश्री विरमे डे, एवीजरीते परस्पर वैर राखता एवा पण नयो सर्वप्रनुना शासनने पामी ने, स्यात शब्दना प्रयोगयी शांत थयेन ने विवाद जेन्नो, एवा थयाथका परस्पर अत्यंत मित्रन्नाव राखी ने रहे जे. । १० । वन्नी एवीरीते प्रनुना सिद्धांतने सर्वनयात्मकपणुं होते उते, सर्वदर्शनमयपणुं विरोधर हित , केमके ते सर्व दर्शनोने नयरूपपणुं जे. वत्नी एम नही बोन के, प्रन्नुनो सिहांत त्यारे तेनमां केम उपलब्ध थतो नथी ? केमके रूमुश्ने सर्व नदीनमयपणुं होवा उतां पण निन्नभिन्न एवी ते नदीनमां ते समुझ नपलब्ध थतो नश्री. । ११ । वत्नी वक्ता अने वचन- एकपणुं ध्यानमां लेने पूज्य श्री सिझसेनदिवाकरजी महाराज पण कहे डे के =॥ हे प्रनु ! समुइमां नेम सर्व नदीन, तेम आपनामां दर्शनो सम्यक प्रकारे नदीर्ण

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428