Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 421
________________ ४१३ तिकरः संजायत इत्यर्थः । । । अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेवान्धतमसं । तस्यैवेटदलदणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः =॥ अदेवे देवबुाि । गुरुधीर गुरौ च या । अधर्मे धर्मबुद्धिश्च । मिथ्यात्वं तपिर्ययात् ॥= । ५ । ततोऽयमों यथा किलैन्जानिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चास्तथाविधमौषधीमंत्रहस्तलाधवादिप्रायं किंचित्प्रयुज्य परिषजनं मायामये तमसि मजयन्ति । तथा परतीथिकैरपि तादृकप्रकारउरधीतकुतर्कयुक्तीरुपदिश्य जगदिदं व्यामोहमहान्धकारे निक्षिप्त मिति । ६। तज्जगउतु मोहमहान्धकारोपप्लवातक्रष्टुं नियतं निश्चितं त्वमेव । नान्यः शक्तः समर्थः । किमर्थमित्थमेकस्यैव नगवतः सामर्थ्यमुपवर्यते इति विशे marrrrrrrrrrrrrrrr अतत्वमा तत्वनो अन्निनिवेश थाय जे, तेवो व्यतिकर. । । वली आ विशेषण व परमार्थथी मिथ्यात्वमोहनीयरूपन अंधतमस जणाव्यु ; केमके तेनुन तेवू लक्षण दे. वली बीना ग्रंथमां प्रान स्तुतिकार कहे डे के =|| कुदेवमां जे देवबुध्धि, कुगुरुमां जे गुरुबुध्धि, तथा कुधर्ममा जे धर्मबुध्धि ते मिथ्यात्व कहेवाय ; अने तेथी विपरीत ते सम्यक्त्व कहेवाय. ॥= | । पाश्रीकरीने एवो अर्थ जाणवो के, तेवा प्रकारना सारीरीते शिखेला डे, परने व्यामोह करवानी कलाना प्रपंचो जेनए, एवा इंजालको, तेवा प्रकारनी औषधि, मंत्र तथा हस्तलाववादिक कंक करीने जेम सन्नाजनीने, मायामय अंधकारमां मुबामे डे, तेम परतीींनए पण तेवीरीतनी खोटीरीते शीखेली कुतकनी युक्तिन्नो उपदेश देश्ने, आ जगतने व्यामोहरूपी अंधकारमा नाखेल्नु . । ६ । ते जगतने ते महामोहरूपी अंधकारना नपश्वथी बचाववाने खरेखर हे प्रनु! आपज समर्थ गे, परंतु बीजो कोइ स. मर्थ नश्री. एवीरीतनुं सामर्थ्य आ एकज प्रनु- शामाटे वर्णववामां

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428