Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
४१५ परिसुशे । धम्मो धम्मत्तणमुवे ॥= । ए। तीन्तरीयाप्ता हि न प्रकृतपरीदात्रयविशुध्वादिन इति ते महामोहान्धतमसे एव जगत्पातयितुं समर्थाः । न पुनस्तउर्तुं । अतः कारणात्कुतःकारणात्कुमतध्वान्ताऽर्णवान्तःपतितन्नुवनाऽज्युझारणाऽसाधारणसामर्थ्यवदणात् । हे त्रात स्त्रिन्नुवनपरित्राणप्रवीण ( काक्वाऽवधारणस्य गम्यमानत्वात् ) त्वय्येव विषये । न देवान्तरे कृतधियः ( करोतिरत्रपरिकर्मणि वर्त्तते । यथा हस्तौ कुरु पादौ कुरु इति ) कृता परिकर्मिता तत्वोपदेशपेशनतत्तच्छास्त्राच्यासप्रकर्षेण संस्कृता धीबुध्र्येिषां ते कृतधियश्चिद्रूपाः पुरुषाः कृतसपर्याः । १० । (प्रादिकं विनाप्यादिकर्मणो गम्यमानत्वात् ) रूता कर्तुमारब्धा सपर्या सेवा विधियैस्ते कृतसपर्याः । आराध्यान्तरप
तापवझे जे धर्म शुरू होय, ते धर्मपणाने पामे ले. ॥॥ । ए। वनी वीजा दर्शनोना आप्तो ते पूर्वोक्त कषादिक त्रण परीदाबमे शुभ वचन बोलानाराम नथी, माटे ते महामोहरूपी निबिक अंधकारमांज जगत्ने पामवाने समर्थ डे, परंतु तेनो नार करवाने समर्थ नश्री. आ कारणथी एटले कया कारणथी? तोके कुमतरूपी अंधकारना समुइमां पमेला जगत्नो नधार करवामां (आपy) असाधारण समर्थपणुं होवाथी, हे! त्रणे जगतनुं रक्षण करवामा प्रवीण एवा प्रनु ! (काक्व अवधारण, गम्यमानपणुं होवाथी) आपना प्रतेन कृतार्थबुझिवाला, परंतु बीजा देवप्रते नही, ('करोति ' ए अहीं परिकर्ममां वर्ते जे, जेम ‘हाथ करो' 'पग करो,) कता एटले परिकर्मिता अर्थात् तत्वोना नुपदेशश्री मनोहर एवा ते ते शास्त्रोना अन्यासना प्रकर्षे करीने संस्कारयुक्त थयेनी छे बुध्धि जेननी एवा पुरुषो आपनाप्रतेन कृतसपर्याः एटने सेवाना हेवाकिपणाने धारण करे . । १०। (प्रादिकविना पण आदिकर्म गम्यमान होवाथी) करवा मांमेली सेवा.

Page Navigation
1 ... 421 422 423 424 425 426 427 428