Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 427
________________ ॥ अथ श्रीनाषांतरकारस्य प्रशस्तिः ॥ अत्रास्ति जामनगरं नगरं गरिष्ठं । यस्मिञ् जिनेशनिलयोपरिगा पताका ॥ कहिं पुरस्य किन दर्शयितुं द्युलोकं । लोलानिलेन लुन्निताहयतीव रेजे ॥ १॥ तत्रौशना तिवणिजां मुकुटोपमस्तु । वंशो बनूव किन लालणनामधेयः ॥ तइंशमौक्तिकै निनोऽत्र बनूव चेन्यः । श्रीवर्धमान इतिनामविमंमितो वै ॥२॥ विरचितमिह तेन मंदिरैक । मधिगततुंगतया तिरस्कृतादि ॥ अगणितवसुना जिनेशविः । प्रवरतरैः परिमंमितं मनोझम् ॥ ३ ॥ तस्य कोटीध्वजस्याथो। ऽनुत्सुपुत्रः कलान्वितः ॥ नाना जगमुशाहश्च । पापसंतापवर्जितः ॥ ४ ॥ तस्यानूइनन्नाजस्तु । पुत्रो गोवर्धनाह्वयः । धनधान्यैश्च संपूर्णः । पुत्रादिपरिवारनाक् ॥ ५ ॥ अनुतस्य सुतश्चारु । नाम्ना वनमनित्खनु ॥ कच्चदेशे हि मंत्रित्वं । प्राप्तं तेन ततादरम् ॥ ६ ॥ दृष्ट्वा तस्य च चातुर्य । नूमिपालोऽर्पयध्वराम् ॥ वर्षेके सततं लद-मुश्किादायिनी तदा ॥ ७ ॥ श्रेष्टिनोऽनुत्सुतस्तस्य । तुल्यस्तेन कलान्वितः ॥ चारुस्तु लालचंशख्यो । राज्यमानेन शोनितः ॥ ॥ धनराजश्च तत्पुत्र। स्तस्य पुत्रस्तु शोनितः ॥ श्रेष्टी ज्येष्ठाह्वयश्चासीत् । परिवारैः समन्वितः ॥ ए ॥ सत्यं श्राध्धवृतं तेन । हितीयं परिपालितम् ॥ यावज्जीव तथा त्यक्तं । श्रेयसे रात्रिनोजनम् ॥ १० ॥ तस्य सूनुवरसामजिदाहो । राजमान्य इव वारिधिदेशः ॥ रत्नमौक्तिकमणिप्रकराव्योऽ । त्रानवत्सुकमलापरिवृत्तः ॥ ११॥ हंसराज शिति नामतोऽन्नवत् । तस्य सूनुरमितैर्गुणैर्युतः॥जैनशास्त्रवरवारिधौ मनो । मीनतामनजदस्य सर्वदा ॥ १२ ॥ रचितस्तस्य पुत्रेण | हीरालालानिधेन च ॥ ग्रंथस्यास्य मयाह्यर्थः स्वल्पो गुर्जर नाषया ॥ १३ ॥

Loading...

Page Navigation
1 ... 425 426 427 428