Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 424
________________ ४१६ रित्यागेन त्वय्येव सेवाहेवाकितां परिशीलयन्तीति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ॥ - ।११। समाप्ता चेयमन्ययोगव्यवच्छेदशत्रिशिकास्तवनटीका॥ ॥अथ श्रीटीकाकारस्य प्रशस्तिः ॥ येषामुज्ज्वलहेतुहे तिरुचिरः प्रामाणिकाध्वस्टशां । हेमाचार्यसमुन्नवस्तवननूरर्थः समर्थः सखा ॥ तेषां उर्नयदस्युसंनवनयाऽस्टष्टात्मनां v.nanv a r . arvariorrn............ विधि जेनए ते कृतसपर्याः' कहेवाय. अर्थात् तेवा पुरुषो बीजा आराध्यने तजी ने आपनेविषेज सेवाना हेवाकीपणाने परिशीलन करे छे, एवीरीते शिखरिणीबंदे करीने शोन्नता एवा बत्रीसमा काव्यनो अर्थ जाणवो. ।११। एवीरीते अन्ययोगव्यवच्छेद नामनी क्षत्रिंशिकारूप स्तवननी (स्याादमंजरी नामनी) टीकानो अर्थ समाप्त थयो. ॥ अथ श्रीटीकाकारस्य प्रशस्तिः ॥ =|| प्रामाणि कोना मार्गमां चाननारा एवा जे माणसोनो, नज्जवल हेतुनरूपी तेजश्री मनोहर थयेलो, तथा श्रीहेमचंऽमहाराने रचेली स्तुतिश्री उत्पन्न थयेलो एवो अर्थरूपी समर्थ मित्र जे, एवा, ते मापसोने ऽनयरूपी चोरोथी जय नुत्पन्न न थवाश्री, प्रयासविना मोद

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428