Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
विवोदधिः । । १२ । अन्ये वेवमाचदते । यथा अन्योऽन्यपदप्रतिपदानावात्परे प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान्मध्यस्थत. याऽङ्गीकुर्वाणो न मत्सरी । यतः कथं नूतः पदपाती पदमेकपदानिनिवेशं पातयति तिरस्करोतीति पदपाती। अत्र च व्याख्याने न मत्सरीति विधेयपदं पूर्वस्मिश्च पदपातीति विशेषः । अत्र च क्लिष्टाऽक्लिष्टव्याख्यान विवेको विवे किनिः स्वयं कार्य इति काव्यार्थः ॥
। १७ । इत्थंकारं कतिपयपदार्थ विवेचनक्षारेण स्वामिनो यथार्थवादाख्यं गुणमनिष्टत्य समग्रवचनातिशयव्यावर्ण ने स्वस्याऽसामर्थ्य दृ. ष्टान्तपूर्वकमुपदर्शयन् औध्धत्यपरिहाराय नंग्यन्तरतिरोहितस्वानिधानं प्रकाशयनिगमनमाह ।
wwwmummmmmm.2 याय ने, परंतु निन्ननिन्न एवी नदीनमा जेम समुश, तेम आप तेने विषे देखाता नथी. = | ११ बीजान वल्ली आ कायनो एवो अर्थ करे ने के, जेम परस्पर पकप्रतिपदना नावथी बीजां दर्शनो मत्सरी
, तेम सर्व नयोने मध्यस्थपणावमे अंगीकार करतो एवो आपनो सिद्धांत मत्सरी नथी. केमके, आपनो सिशंत केवो ? तो के, पदपाती एटले एक पदना अन्निनिवेशने तिरस्कार करनारो . आ व्याख्यानमा ‘न मत्सरी' ए विधेय पद , अने पूर्वे 'पदपाती' ए विशेष ले. अहीं लीष्ट अक्लीष्टनो विचार विवेकीनए पोतानीमेलेन करी लेवो. एवीरीते त्रीसमा काव्यनो अर्थ जाणवो.
। १३ । एवीरीते केटलाक पदार्थोना विवेचनधाराए प्रनुना यथार्थवाद नामना गुणने स्तवीने, तेमना सर्व वचनातिशयना वर्णनमां पोतानुं असमर्थपणुं दृष्टांतपूर्वक देखामताथका, तथा नइतपणाना परिहारमाटे नंग्यंतरवमे गुप्त गोठवेलां पोताना नामने प्रकाशताथका निगमन कहे .

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428