SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ११० वत्तया यानपात्राद्यन्तरेणापि समुद्रं लवितुमर्माहते । यथा च कश्चिच्चन्श्मरीचीरमृतमयीः श्रुत्वा चुनुकादिना पातुमिच्छति । न चैतड्यः मपि शक्यसाधनं । तथा न्यदेण नवदीयवाग्वैनववर्णनाकांदाऽपि अशक्यारम्नप्रवृत्तितुल्या । ६ । आस्तां तावत्तावकीनवचन विनवानां सामास्त्यने विवेचन विधानं । तषियाकांदापि महत्साहसमिति नावार्थः । ७ । अथवा लघु शोषणे इति धातो वेम शोषयम समुई जङ्घालतया अति रहसा । अतिक्रमणार्थलवस्तु प्रयोगे पुलंन्नं परस्मैपदं अनित्यं वा आत्मनेपदमिति । ७ । अत्र चौध्धत्यपरिहारेऽधि. कृतेऽपि यदाशास्महे इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवास्तदिति सू. चयति । यहिद्यन्ते जगति मत्सदृशा मंन्दमेधसो नयांसः स्तोतार इति (अहीं ननयस्थानके संन्नावनअर्थमां सप्तमी जाणवी.) । ५। जेम कोश् पगे चालवाना वेगपणायें करी ने वहाणादिक विना पण समु. इने उलंगीजवाने इच्ने , तथा जेम कोश 'चंपनी कांतिन अमृतवाली डे' एम सांजलीने अंजलिआदिकवमे तेनने पीवाने इच्छे डे; परंतु ते बन्ने कार्यों कं बनीशके तेवां नथी, तेम समस्तपणावझे आपनां वचनवैनवना वर्णननी आकांदा पण न बनाशके तेवा कार्यसरखी . । ६। अर्थात् आपनां वचनवेनवोनुं समस्तप्रकारे विवेचन करवू तो एकबाजु रहो? परंतु ते संबंधि आकांक्षा करवी, ते पण मोटु साहस , एवो नावार्थ जाणवो. । ७ । अथवा 'लघु' धातु शोषवाअर्थमां . तेथी जंघालपणामे एटले अतिवेगवमे समुन अमो शोषी नश्ये. अतिक्रमणअर्थवाली संघधातुनो प्रयोग करते बते परस्मैपद उर्खन , अथवा अनित्य आत्मनेपद . । ७ । वली अहीं नध्धतपणानो त्याग स्वीकारते उते पण 'अमो इच्छीये डीये' एवीरीतनुं पोतानेविषे आचार्यमहाराजे जे बहुवचन वापर्यु डे, ते एम सू
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy