________________
ए न च हीनगुणत्वमसि । प्रव्रज्याऽवसरे सिझेन्यस्तेषां नमस्कारकरण - श्रवणात् । “कानण नमुक्तारं सिहाणमनिग्गहंतु सो गिएहे " इति श्रुतकेव तिवचनात् ।३। मैवं । अर्ह उपदेशेनैव सिमानामपि परिझानात् । तथा चार्षम् “अरहन्तुवएसेणं सिज्ञ नऊंति तेण अरिहाई" इति। ततः सिई नगवत एव मुख्यत्वं ।।। यदि तव वाग्वैनवं निखिलं विवेक्तुमाशास्महे ततः किमित्याह । लबेमेत्यादि (तदा इत्यध्याहार्य) तदा जङ्घालतया जाविकतया वेगवत्तया समुई लखेम । किन्न समुश्मिवातिक्रमामः । तथा वहेम धारयेम । चंद्युतीनां चन्श्मरीचीनां पानं चन्श्युतिपानं तत्र तृष्णा तर्षोऽनिलाष इति यावत्। चन्द्युतिपानतृष्णा तां ( नन्नयत्रापि सम्नावने सप्तमी) । ५। यथा कश्चिच्चरणचंक्रमणवेग
यथी शोन्नता एवा पण श्री अरिहंत प्रन्नुन, सिझोथी उगगुणवाला बे, उतां पण तेन्नुं मुख्यपणुं शामाटे छे ? वली तेन्नु उगुणपणु कंई असिह नथी, केमके दीदावखते तेन सिशेने नमस्कार करे , एम सनब्युं . " सिशेने नमस्कार करीने ते अरिहंत प्रनु अनिग्रह ग्रहण करे " एवं श्रुतकेवलिमहाराजनुं वचन . । ३ । हवे ते वादीने सिध्धांतिक उत्तर आपे ले के, तारूं ए कहेवू युक्त नथी; केमके श्रीअरिहंतप्रन्नुना नपदेशवमेज सिध्धोनुं झान थाय जे. ऋषिवाक्य पण कहे जे के “अरिहंतप्रन्नुना उपदेशे करीने सिध्धमहाराजो जणाय डे, माटे अरिहंतप्रन्नु आदिमां डे." माटे एवीरीते श्रीअरिहंत नगवाननेन मुख्यपणुं सिध्ध थयु. । । । हे प्रन्नु! आपना समस्त वचनवैनवने विचारवानी ज्यारे अमो इच्छा करीये, त्यारे शुं थाय ? ते 'लंघेम' इत्यादिकवझे कहे . (अहीं ' त्यारे ' एटर्बु अध्याहारथी लेवू) जांधिकपणावमे खरेखर जाणे अमो समुश्ने नत्नंगी जश्ये डीये ! तथा चंपनी कांतिने पीवानो अनिलाष करीये डीये !