Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 406
________________ --... ३ए वानू " इति चिनोतेञि आदेश्च कत्वे कायः समूहो जीवकायः । पृथिव्यादिषणां नीवकायानां समाहारः पम्जीवकायं ( पात्रादिदर्शनानपुंसकत्वं)। अथवा षण्मां जीवानां कायः प्रत्येकं संघातः पम्जीवकायस्तं पम्जीवकायं । एथिव्यप्तेजोवायुवनस्पतित्रसन्न दणषमजीवनिकायं । तथा तेन प्रकारेण आख्यः मर्यादया प्ररूपितवान् । यथा येन प्रकारेण न दोषो दूषण मिति । ( जात्यपेदमेकवचनं ) प्रागुक्तदोषक्ष्यजातीया अन्येऽपि दोषा यथा न प्राऽप्यन्ति तथा त्वं जीवानन्त्यमुपदिष्टवानित्यर्थः । । । 'आख्यः' इति आङ्पूर्वस्य ख्यातेर मि सिदिः। त्वमित्येकवचनं चेदं शा. पयति यज्जगद्गुरोरेवैकस्येहकप्ररूपण सामर्थ्य । न तीर्यान्तरशास्तृणामिति । १०। एथिव्यादीनां पुनर्जीवत्वमित्यं साधनीयं । यथा सात्मिका प्राणोने धारनारा जीवो. " संवेवानूचे " ए सूत्रवमे 'चिनोतिने ' घम होते ते “ आदेश्च" एवमे कत्व थवाथी 'काय ' शब्द थयो . जीवोनो काय एटले जे समूह, ते जीवकाय कहेवाय. प्रथ्वीआदिक उ प्रकारना जीवोना समूहनो जे समाहार, ते पम्जीवकाय कहेवायं. ( पात्रा दिकदर्शनश्री नपुंसकपणुं .)। । अथवा उ प्रकारना जीवोनो दरेकनो जे समूह ते पम्जीवकाय, तेवा पम्जीकायने एटले पृथ्वी, अप, तेज, वायु, वनस्पति अने त्रस लक्षणवाला पम्जीवनिकायने, हे प्रनु ! आपे तेवीरीते मर्यादापूर्वक प्ररूप्यो डे के, जेथी तेमां दूषण आवतुं नथी. (अहीं जा तिनी अपदाये एक वचन ) अर्थात् पूर्वे कहेला वे दोषो जेवा बीजा पण दोषो जेम तेने दूषित कर नही, तेवी रीते आपे जीवोनुं अनंतपणुं उपदेशेनुं बे. । ए। 'आख्यः' ए आङ्पूर्व ख्यातिने अट होते बते सिह थाय जे. त्वं ए एक वचन एg जणावे डे के, एक एवा जगतना स्वामी जिनेश्वरप्रन्नुनेज आवीरीतना प्ररूपए मां समर्थपणुं जे, पण बीजा दर्शनोना शास्तारोने तेवू समर्थ

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428