Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
४०१
गोदवनस्पतिराशेस्तत्रागच्छन्ति । न च तावता तस्य काचित्परिहाणिर्निगोदजीवाऽनन्त्यस्याऽयत्वात् । निगोदस्वरूपं च समयसागरादवगन्तव्यं | १५ | अनाद्यनन्तेऽपि काले ये केचिन्निर्वृता निर्वान्ति निर्वास्यन्ति च ते निगोदानामनन्तनागेऽपि न वर्त्तन्ते नावर्तिषत न वत्स्यन्ति । ततश्च कथं मुक्तानां नवागमनप्रसङ्गः । कथं च संसारस्य रिक्त - ताप्रसक्तिरिति । अभिप्रेतं चैतदन्ययूथ्यानामपि । यथा चोक्तं वार्त्तिककारेण | १६ | = |त एव विशुत्सु । मुच्यमानेषु सन्ततम् | ब्रह्मलोकजीवानामनन्तत्वादशून्यता ॥ अन्त्यन्यूनातिरिक्तत्वै-युंज्यते परिमाणवत् ॥ वस्तुन्यपरिमेये तु । नूनं तेषामसम्भवः ॥ इति काव्यार्थः ॥
J
नस्पतिराशिमांथी तेमां आवे छे अने तेथी तेनो कई पण घटामो यतो नयी, केमके निगोदजीवोनुं अनंतपणुं यदय बे ; वली ते निगोदनुं स्वरूप समयसागरथी जाणी लेबुं. । १५ । अनादिअनंतकालमां पण जे केटलाको मोदे गया बे, मोदे जाय ने अने मोक जसे, तेन निगोदोना अनंतमे जागे पण नथी, नहोता मने नहीं । होशे, अने तेश्री मुक्ताने फरीने या संसारमां यात्रानो प्रसंग क्यांथी यशे ? तेम संसारने रिक्तपणानो प्रसंग पण क्यांश्री यशे ? वल्ली प्रावीजरींत बीजा अन्यदर्शनीनए पण स्वीकार्य बे. तेवीजरी ते वार्तिककारे पण कह्युं बे के–| १६ | = || श्री करीनेज विशु आत्मान हमेशां मोदे जाते बते, ब्रह्मांमलोकना जोवो अनंता होवाथी रिक्तपशुं यतुं नश्री ॥ = ॥ अंय, न्यून ने अतिरिक्तपणावमे परिमाणवालुं घटे वे ; परंतु अपरिमेय पदार्थमां तो तेननो संभव होतो नथी. = || एवीरीते उगणत्रीसमा काव्यनो अर्थ जावो. ॥
५१

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428