________________
परिणामसुंदरच्चिय-चिठा से बाहजोगेवित्ति ॥ ॥= | २६ । वैदिकवधविधाने तु न कंचित्पुण्यार्जनानुगुणं गुणं पश्यामः । २७ । अथ विप्रेन्यः 'पुरोमाशादिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येवेति चेत् न । पवित्रसुवर्णादिप्रदानमात्रेणैव पुण्योपार्जनसंनवात् । कृपणपशुगणव्यपरोपणसमुत्थमांसदानं केवलं निपुणत्वमेव व्यनक्ति । २७ । अथ ने प्रदानमात्रं पशुवधक्रियायाः फलं । किंतु नृत्यादिकं । यदाह श्रुतिः "श्वेतं वायव्यामजमालनेत नूतिकामः" इत्यादि । श्ए । एतदपि व्यनिचारपिशाचग्रस्तत्वादप्रमाणमेव नूतेश्यौपयिकान्तरैरपि साध्यत्वात । ३० । अथ तत्र सत्रे हन्यमानानां गगादीनां प्रेत्यसमतिप्राप्तिरूपोऽस्त्येवोपकार इतिचेशाङ्मात्रमेतत् । प्रमाणाऽनावात् । न हि ते निहताः
~
~
~
~
~
~
~
~
। २६ । वैदिकवध करवामां तो पुण्यार्जनने योग्य एवो कोइ पण गुण अमो जोता नथी. । २७ । ब्राह्मणोप्रते हुतशेषादिक देवावमे पुण्यानुबंधी गुण थायज डे, एम जो कहेशो, तो ते युक्त नथी; केमके पवित्रसुवर्णादिक देवामात्रे करीनेज : पुण्यार्जननो संन्नव ; पण बीचारां पशुउना समूहने मारीने तेना मांस, जे दान करवू, ते तो केवन निर्दयपणुंज जणावे . । २ । हवे जो तुं एम कहीश के ते दानमात्रज पशुवधक्रिया, फन नथी, पण तेथी रुदि आदिक मने ले; केमके (अमारी) श्रुतिमां कह्यु डे के-'कवि श्च्छनारे वायव्यमां श्वेत बकरो मारवो' इत्यादिक. । २ए। ए तारूं कहेवू पण व्यनिचाररूपी पिशाचे ग्रस्त करेलु होवाथी अप्रमाणज ; केमके कशि तो बीना उपायोवझे पण मेलवी शकाय . । ३० । ते यजमां मराता बकराआदिकोने परलोकमां सुगति मनवारूप उपकार बेज, एम जो कहीश, तो ते फक्त कहेवारूपज , केमके तेमाटे प्रमाण नथी ; कारणके ते
१ हुतशेषः॥