________________
१७
धाऽदैतवादस्य मूले निहितः कुगरः ।। (अथेति पदान्तरद्योतने) यदि असती गगनांनोजवदवस्तुरूपा सा माया । ततो (हन्तेत्युपदर्शने आश्चर्ये वा) कुतः प्रपञ्चःअयं त्रिन्नुवनोदर विवरवर्तिपदार्थसार्थरूपःप्रपञ्चः कुतः । न कुतोऽपि असंनवीत्यर्थः । मायाया अवस्तुत्वेनाऽन्युपगमात् । अवस्तुनश्च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य सादा क्रियमाणेशविवर्तजननेऽसमर्थत्वात् । ३ । किलेन्द्रनालादौ मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम् । अत्र तु तउपलनात्कथं मायाव्यपदेशः श्रदीयताम् ।। अथ मायापि नविष्यति । अर्थक्रियासमर्थपदार्थोपदर्शनदमा च नविष्यति । इति चेत्तर्हि स्ववचनविरोधः । न हि नवति माता च वन्ध्या चेति । एनमेवार्थ हृदि निधायो
मानवाथी तो (हे वादी ! तें तारा) अद्वैतवादना मूत्रमा कुहामो मार्यो
!।। अही 'अथ' ने ते, पढ़ांतर देखामवामाटे ले. जो ते माया आकाशकमननीपेठे असद्रूप होय, तो आ त्रणे जगत्ना नदररूप विवरमां रहेलो पदार्थोना समूहरूप प्रपंच क्याथी होय ! क्यांथी पण न होय, अर्थात् असंनवित थाय; (अहीं 'हंत' ने ते उपदर्शन माटे अथवा आश्चर्य अर्थमां बे.) केमके मायाने (तें) अवस्तु तरिके स्वीकारेली जे; अने अवस्तु तो तुरंगशृंगनी पेठे सर्व कथाओथी रहित होवाथी, सादात् कराता, एवा आ विवर्तने उत्पन्न करवामां असमर्थ . ।३। वनी ई
जानादिकमां अथवा मृगतृष्णादिकमां तो मायाए देखामेला पदार्थोंनुं अर्थक्रियामां असमर्थपणुं देखायुं , तो पठी अहीं तेना नपलं. नथी मायाना व्यपदेशनी श्रश शीरी ते कराय? ।। माया पण थशे, अने अर्थक्रियामां समर्थ एवा पदार्थों ने देखामवामां पण समर्थ थशे, एम जो कहीश, तो तारा पोताना वचनमा विरोध आवशे; केमके 'माता अने वांऊणी' एम बनी शकतुं नथी, एवी रीतनाज (न