________________
२५.८.
व तस्य निरंशत्वाऽभ्युपगमवावः । सांशत्वे वा ते शास्ततो जिन्ना । - जिन्ना वा । निन्नत्वे पुनरप्यनेकांशवृत्तेरेकस्य कात्स्न्यैकदेशविकल्पाSनतिक्रमादनवस्था | अभिन्नत्वे न केचिदशाः स्युरिति नास्ति बाह्यअर्थः कश्चित् । किन्तु ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिनाति । बा - ह्यार्थस्य जगत्वेन प्रतिज्ञासाऽयोगात् । ६१ । ययोक्तं " स्वाकारबुद्धि जनका दृश्यानेन्दियगोचराः " | "अलङ्कारकारेणाप्युक्तं । =॥ यदि संवेद्यते नीलं । कथं बाह्यं तउच्यते ॥ न चेत्संवेद्यते नीलं । कथं बाह्यं तडुच्यते ||= | ६२ । यदि बाह्योऽर्थो नास्ति किं विषयस्तर्ह्ययं घटपटादिप्रतिमास इति चेन्ननु निरालम्बन एवायमनादिवितथवासनाप्रव
-
.
देशें करीने वर्तवामां तेना निरंशपणाना स्वीकारनो बाघ यावे बे; अथवा अंशसहितपणामां ते अंशो तेथी जिन्न बे के, अभिन्न बे ? निपणामां फरीने पण एकने अनेकांशमां वृत्तिथी कात्स्न्यैक देशवालो विकल्प नही अतिक्रमवाश्री अनवस्था दोष यावे बे; तेम भिन्नणामां कोइ पण अंश हो शके नही; माटे एवीरीते कोइ पण बाह्य पदार्थ नथी; परंतु या सवलुं ज्ञानज नीलयादिक प्रकार प्रतिमासन घाय बे, मने बाह्य पदार्थ तो जम होवाथी ते प्रतिमासन य शकतो नश्री. । ६१ । कह्युं बे के “ स्वाकारबुड़ने उत्पन्न करनारा पदार्थो इंडियगोचर थता नथी. "अलंकारकारक धर्मकीर्तिए पण क बे के = || ज्यारे लीलुं जणाय बे, त्यारे ते बाह्य केम कहेवाय ? ने जो लीलुं जणाय नही, तो ते बाह्य केम कहेवाय ? । ६२ । ज्यारे बाह्य पदार्थ नथी, त्यारे या घटपटादिकनो प्रतिमास कयाविषयवालो बे ? एम जो कहेशो, तो मो कहीये बीये के, अनादिकालनी जूठी
',
१ धर्मकीर्तिना ॥