Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
३० दित्यादिर्यथा । तद्रव्यत्वादिकं प्रतिजानानस्तहिशेषान्निवानस्तदानासः । यया व्यत्वमेव तत्वं ततोऽर्थान्तरनूतानां व्याणामनुपलब्यः । ४२ । संग्रहेण गोचरीकतानामर्थानां विधिपूर्वमवहरणं येनाऽनिसन्धिना क्रियते स व्यवहारः । यया यत्सत्तद्रव्यं पायो वेत्यादि । यः पुनरपारमार्थिकं व्यपर्यायप्रविनागमनिप्रैति स व्यवहारानासः । यथा चार्वाकदर्शनं । १३ । पर्यायार्थिकश्चतु । जुसूत्रः शब्दः समनिरूढ एवंनूतश्च । रुजु वर्तमानदणस्थायिपर्यायमात्रं प्राधान्यतः मूत्रयन्ननिप्रायः जुसूत्रः । यथा सुखविवर्तः संप्रत्यस्तीत्यादिः । सर्वथा
व्याऽपनापी पुनस्तदानासः । यथा ताथागतमतं । कालादिनेदेन ध्वनेरर्थन्नेदं प्रतिपद्यमानः शब्दः । यथा बन्न नवति नविप्यति सुमेरु
rrrrrrrrrrrrrrrrrrrrrrrroran थको, अने तेन्ना विशेषोने नन्नवतो थको अपरसंग्रहानास कहेवाय डे; जेमके इव्यपणुं एज तत्व डे, केमके तेथी बीजा पदार्थोरूप एवा इव्योनी प्राप्ति यतो नश्री. । ४२ । संग्रहनये गोचरकरेला पदार्थोनी जे विचारवमे विधिपूर्वक वेहेंचाण कराय, ते व्यवहारनय कहेवाय, जेमके, जे सत् बे, ते ऽव्य अथवा पर्याय जे, इत्यादि ; परंतु इव्यपर्यायनी वेहेंचणप्रते जे अपारमार्थिक अन्निप्राय धरावे जे, ते व्यवहारान्नास जे. जेम नास्तिकमत. । ४३ । हवे पर्यायार्थिकनयो, ऋजुसूत्र, शब्द, समनिरूढे तथा एवंनूतना नामश्री चार प्रकारना ले. ऋजु एटले वर्तमानदणमा रहेनारा पर्यायमात्रने प्रधानपणाश्री रचतो, एवो जे अनिप्राय ते जुसूत्रनय जे, जेम हमणां सुखमाकाल डे; ३.
त्यादिक ; तथा सर्वथाप्रकारे व्यने उलवनारो ते रुजुसूत्रानास डे, । जेम बौइमत. कालादिकना देकरी ने शब्दना अर्थन्नेदने स्वीकार
नारो शब्दनय हे, जेम मेरु थयो, थाय ने अने थशे, इत्यादि. वनी ते कालादिकना नेदेकरीने ते शब्दना तेन अर्थने समर्थन क

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428