Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
परोदं च । तत्र प्रत्यदं विधा । सांव्यवहारिकं पारमार्थिक च । सां. व्यवहारिकं विविध मिन्श्यिाऽनियिनिमित्तनेदात् । तद्वितयमवग्रहे. हावायधारणानेदादेकैकशश्चतुर्विकल्पं । अवग्रहादीनां स्वरूपं सुप्रतीतत्वान्न प्रतन्यते । ५६ | पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेदं । तद्विविधं । दायोपशमिकं दायिकं च । आद्यं अवधिमनःपयोयनेदाद
ध्या । दायिकं तु केवलज्ञानमिति । ५७ । परोदं च स्मृतिप्रत्यनिझानोहाऽनुमानागमन्नेदात्पञ्चप्रकारं । तत्र संस्कारप्रबोधसन्न्तमनुनतार्थविषयं तदित्याकारं वेदनं स्मृतिः । तत्तीयकर बिम्ब मिति यथा । अनुन्नवस्मृतिहेतुकं तिर्यगर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञान
~~~
~~~~~
~~~~~~~
। ५५ । हवे ते प्रमाण बे प्रकार- बे, एक प्रत्यद अने बीजुं परोक. तेमां प्रत्यद बे प्रकार- डे, एक सांव्यवहारिक अने बीचं पारमार्थिक. तेमां सांव्यवहारिक यिनिमित्तवालुं अने अनियिनिमित्तवालुं एम बे प्रकारनुं ले. ते बन्ने अवग्रह, ईहा, अवाय अने धारगाना नेदश्री अकेका चार प्रकारनां . ते अवग्रहादिकोनुं स्वरूप प्रसिद्ध होवाथी तनो विस्तार को नथी. । ५६ । हवे पारमार्थिक प्रत्यक्ष ने ते, नत्पत्तिमा आत्ममात्रनी अपेदाबाडं , अने ते बे प्रकारचें जे. एक दायोपशमिक अने बीजं दायिक. तेमां पेहेलु दायोपशमिक अवधि अने मनःपर्यायना नेदथी बे प्रकार, डे; अने दायिक ए. टने केवलज्ञान. । ५७ । वली परोक्षप्रमाण ने ते, स्मृति, प्रत्यनिझा, कहा, अनुमान अने आगमना नेदश्री पांच प्रकार, ले. तेमां संस्कारना प्रबोधश्री नुत्पन्न थये , अनुनवेला अर्थना विषयवाछु तथा
आ ते बे, एवीरीतना कारवाळु जे ज्ञान, ते स्मृतिपरोद ; जैम ते तीर्थकर- बिंब . । ५७ । अनुन्नवस्मृतिना हेतुवालु, तथा तिर्यसामान्य अने नुर्वसामान्यादिकना विषयवार्बु एवं संकलनात्मक

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428