________________
परोदं च । तत्र प्रत्यदं विधा । सांव्यवहारिकं पारमार्थिक च । सां. व्यवहारिकं विविध मिन्श्यिाऽनियिनिमित्तनेदात् । तद्वितयमवग्रहे. हावायधारणानेदादेकैकशश्चतुर्विकल्पं । अवग्रहादीनां स्वरूपं सुप्रतीतत्वान्न प्रतन्यते । ५६ | पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेदं । तद्विविधं । दायोपशमिकं दायिकं च । आद्यं अवधिमनःपयोयनेदाद
ध्या । दायिकं तु केवलज्ञानमिति । ५७ । परोदं च स्मृतिप्रत्यनिझानोहाऽनुमानागमन्नेदात्पञ्चप्रकारं । तत्र संस्कारप्रबोधसन्न्तमनुनतार्थविषयं तदित्याकारं वेदनं स्मृतिः । तत्तीयकर बिम्ब मिति यथा । अनुन्नवस्मृतिहेतुकं तिर्यगर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञान
~~~
~~~~~
~~~~~~~
। ५५ । हवे ते प्रमाण बे प्रकार- बे, एक प्रत्यद अने बीजुं परोक. तेमां प्रत्यद बे प्रकार- डे, एक सांव्यवहारिक अने बीचं पारमार्थिक. तेमां सांव्यवहारिक यिनिमित्तवालुं अने अनियिनिमित्तवालुं एम बे प्रकारनुं ले. ते बन्ने अवग्रह, ईहा, अवाय अने धारगाना नेदश्री अकेका चार प्रकारनां . ते अवग्रहादिकोनुं स्वरूप प्रसिद्ध होवाथी तनो विस्तार को नथी. । ५६ । हवे पारमार्थिक प्रत्यक्ष ने ते, नत्पत्तिमा आत्ममात्रनी अपेदाबाडं , अने ते बे प्रकारचें जे. एक दायोपशमिक अने बीजं दायिक. तेमां पेहेलु दायोपशमिक अवधि अने मनःपर्यायना नेदथी बे प्रकार, डे; अने दायिक ए. टने केवलज्ञान. । ५७ । वली परोक्षप्रमाण ने ते, स्मृति, प्रत्यनिझा, कहा, अनुमान अने आगमना नेदश्री पांच प्रकार, ले. तेमां संस्कारना प्रबोधश्री नुत्पन्न थये , अनुनवेला अर्थना विषयवाछु तथा
आ ते बे, एवीरीतना कारवाळु जे ज्ञान, ते स्मृतिपरोद ; जैम ते तीर्थकर- बिंब . । ५७ । अनुन्नवस्मृतिना हेतुवालु, तथा तिर्यसामान्य अने नुर्वसामान्यादिकना विषयवार्बु एवं संकलनात्मक