________________
३ए३'
प्रत्यनिझानं । यथा तज्जातीय एवायं गोपिएको गोसदृशो गवयः । स एवायं जिनदत्त इत्यादिः । एए। उपन्नम्नाऽनुपलम्नसम्नवं त्रिकालोकनितसाध्यसाधनसम्बन्धाद्यानम्बनमिदमस्मिन् सत्येव नवतीत्याद्याकारं संवेदनमूहस्तकोऽपरपर्यायः । यथा यावान् कश्चिधूमः स सर्वो वह्नौ सत्येव नवतीति । तस्मिन्नसत्यसौ न नवत्येवेति वा । ६० । अनुमानं ब्धिा । स्वार्थ परार्थ च । तत्राऽन्यथाऽनुपपत्त्येकलदणहेतुग्रहणसंबन्धस्मरणकारणकं साध्य विज्ञानं स्वार्थ ! पदहेतुवचनात्मक परार्थमनुमानमुपचारात् । ६१। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । नपचारादाप्तवचनं चेति । स्मृत्यादीनां च विशेषवरूपं स्याहादरत्नाकरात् साक्षेपपरिहारं झेयमिति । ६२ । प्रमाणान्तराणां पुनरर्थापत्युपमानस
जे झान, ते प्रत्यनिझानपरोद ने ; जेम तेज जातिनो आ गोपिम तथा गोसरखो गवय , तथा आ तेन जिनदत्त ने, इत्यादि. । एए । नपलंन अनुपत्ननश्री नत्पन्न श्रयेचु, तथा त्रिकालयुक्त साध्यसाधनना संबंधादिकना आलंबनवाचु, तथा आ होते बतेज आ थाय ,
यादिक आकारवामुं जे झान, ते कह कहेवाय ने, के जेनुं बीजुं नाम तर्क डे; जेमके, आ आटलोबधो जे कोश्क धुंवामो डे, ते सघलो अनि होते उतेज थाय ने, अथवा ते न होते ते आ नज थाय. । ६० । हवे अनुमानपरोक बे प्रकारचें , एक स्वार्थ अने बीजुं परार्थ. तेमां अन्यथाप्रकारे अप्राप्तिरूप एक लक्षणवाला हेतुना ग्रहणना संबंधना स्मरणना कारणवाद्धं जे साध्य विज्ञान ते स्वा
ऑनुमान डे, अने उपचारथी पदहेतुवचनरूप परार्थानुमान ले. ६ यथार्थवक्ताना वचनयी प्रगट थयेन्चु जे पदार्थ विज्ञान, ते आगमपरोद , अने नपचारथी प्राप्तना वचनने पण जाणवू. वनी ते स्मृति आदिकोनुं विशेष स्वरूप स्याक्षादरत्नाकरयी आपपरिहार सहित