________________
३एन म्नवप्रातिनैतिह्यादीनामत्रैवान्तावः । सन्निकर्षादीनां तु जमत्वादेव न प्रामाण्यमिति । तदेवं विधेन नयप्रमाणोपन्यासेन उनयमार्गस्त्वया खिन्नीकृत इति काव्यार्थः ॥
। ६३ । इदानीं सप्तदीपसमुश्मात्रो लोक इति वावदूकानां तन्मात्रलोके परिमितानामेव सत्त्वानां सम्नवात् परिमितात्मवादिनां दोषद. निमुखेन नगवत्प्रणीतं जीवाऽनन्त्यवादं निर्दोषतयाऽनिष्टुवन्नाह ।
मुक्तोऽपि वाऽज्येतु नवं नवो वा ।
नवस्थशून्योऽस्तु मितात्मवादे ॥ पजीवकायं त्वमनन्तसंख्य
माख्यस्तथा नाथ यथा न दोषः ॥ श्ए । संख्याता आत्मानने स्वीकारवारूप वादमां, मुक्त थयेलो जीव पण संसारमा आववो जोश्ये ; अथवा कांतो आ संसार डे ते, संसारी जीवोथी रहित यवो जोश्ये ; परंतु हे प्रन्नु! आपे तो जेम कंई दोष
जाणी लेवु. । ६२ । वत्नी अर्थापत्ति, उपमान, संनव, प्रातिन तथा ऐतिही आदिक बीजां प्रमाणोनो पण आनीअंदरज समावेश थाय ने; अने सन्निकर्षादिकोने तो जमपणुंज होवाथी प्रमाणपणुं नथी. माटे (हे प्रन्नु ! ) एवीरीतना नय अने प्रमाणोना स्थापनवमे आपे पुर्नयमार्ग ने अटकाव्यो डे, एवीरीते अठावीसमा काव्यनो अर्थ जाणवो.
। ६३ । हवे 'आ लोक फक्त सात होपो अने सात समुशे जेटलोज ठे' अने तेटना लोकमां तो फक्त परिमित प्राणीनज संन्नवी शक डे, तेथी तेवा वाचाल परिमितवादीनना दोषदर्शनहाराए करीने, प्रन्नुए रचेता अनंता जीवोना मतने निर्दोषपणावमे स्तवताथका कहे .