________________
३१ प्सतः समनिरूदाच्छब्दस्तविपर्ययानुयायित्वात्प्रनूनविषयः । ५२ । प्रतिक्रियं विभिन्नमर्थप्रतिजानानादेवंन्तात्समनिरूढस्तदन्यथास्थापकत्वान्महागोचरः । ५३ । नयवाक्यमपि स्वविपये प्रवर्तमानं विधिप्रतिपेधान्यां सप्तनङ्गीमनुबनतीति । विशेषार्थिना नयानां नामान्वर्थविशेषलदणादेपपरिहारादिचर्चस्तु नाप्यमहोदधिगन्धहस्तिटीकान्यायावतारादिग्रन्थेच्यो निरीक्षणीयः । ५४ । प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकं स्याच्छन्दलानितानां नयानामेव प्रमाणव्यपदेशन्नाक्त्वात। तथा च श्रीविमलनाथस्तव समन्तनः =|| नयास्तव स्यात्पदलाबना श्मे । रसोपविज्ञ व लोहधातवः ॥ नवंत्यनिप्रेतफला यतस्ततो । नवन्तमायाः प्रणता हितैषिणः । इति । ५५ । तच्च विविधं । प्रत्यद
www.ravrrrrrrrrइच्छता एवा समानरूढनयर्थी शब्दनय ३ ते, तेथी विपरीत होवाथी महाविषयवालो . । ५५ । दरक क्रियाप्रते निन्न अर्थने स्वीकारता एवा एवंनतनयथी समनिरूढनय डे ते, तथा अन्यथाप्रकारे स्थापन करनार होवाश्री महा विषयवालो . । ५३ । नयवाक्य पण पोताना विषयमा प्रवर्ततुं थकुं विधिनिषेधे करीने सप्तनंगी ने अनुसरे . आ नयोसंबंधि विशेष माहेती मेलववाना अर्थीए, तेउना नामने अनुसारे विशेष लक्षण आदेपपरिहारादिकनी चर्चा नाप्यमहोदधिगंधह स्तिटीका तथा न्यायावतार आदिक ग्रंथोथी जो लेवी. । ५५ । सम्यकप्रकारे पदार्थना निर्णयरूप ले लदण जेनुं, एवं जे प्रमाण, ते सर्वनयात्मक ले; केमके स्यात् शब्दे करीने युक्त एवा नयो प्रमाणना व्यपदेशने नजे . श्री विमलनाथप्रनुनी स्तुतिमां श्री समंतनश्महाराज पण कहे डे के =॥ हे प्रनु ! स्यात्पदे करीने युक्त एवा आपना आ नयो, रसोपवि लोहधातुननी पेठे इच्छित फलोने आपनारा थाय ने, अने तेटलामाटे हितेच्नु उत्तम माणसो आपने नमेला ले।